Sanskrit tools

Sanskrit declension


Declension of गणेश gaṇeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशः gaṇeśaḥ
गणेशौ gaṇeśau
गणेशाः gaṇeśāḥ
Vocative गणेश gaṇeśa
गणेशौ gaṇeśau
गणेशाः gaṇeśāḥ
Accusative गणेशम् gaṇeśam
गणेशौ gaṇeśau
गणेशान् gaṇeśān
Instrumental गणेशेन gaṇeśena
गणेशाभ्याम् gaṇeśābhyām
गणेशैः gaṇeśaiḥ
Dative गणेशाय gaṇeśāya
गणेशाभ्याम् gaṇeśābhyām
गणेशेभ्यः gaṇeśebhyaḥ
Ablative गणेशात् gaṇeśāt
गणेशाभ्याम् gaṇeśābhyām
गणेशेभ्यः gaṇeśebhyaḥ
Genitive गणेशस्य gaṇeśasya
गणेशयोः gaṇeśayoḥ
गणेशानाम् gaṇeśānām
Locative गणेशे gaṇeśe
गणेशयोः gaṇeśayoḥ
गणेशेषु gaṇeśeṣu