Sanskrit tools

Sanskrit declension


Declension of गणेशगीता gaṇeśagītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशगीता gaṇeśagītā
गणेशगीते gaṇeśagīte
गणेशगीताः gaṇeśagītāḥ
Vocative गणेशगीते gaṇeśagīte
गणेशगीते gaṇeśagīte
गणेशगीताः gaṇeśagītāḥ
Accusative गणेशगीताम् gaṇeśagītām
गणेशगीते gaṇeśagīte
गणेशगीताः gaṇeśagītāḥ
Instrumental गणेशगीतया gaṇeśagītayā
गणेशगीताभ्याम् gaṇeśagītābhyām
गणेशगीताभिः gaṇeśagītābhiḥ
Dative गणेशगीतायै gaṇeśagītāyai
गणेशगीताभ्याम् gaṇeśagītābhyām
गणेशगीताभ्यः gaṇeśagītābhyaḥ
Ablative गणेशगीतायाः gaṇeśagītāyāḥ
गणेशगीताभ्याम् gaṇeśagītābhyām
गणेशगीताभ्यः gaṇeśagītābhyaḥ
Genitive गणेशगीतायाः gaṇeśagītāyāḥ
गणेशगीतयोः gaṇeśagītayoḥ
गणेशगीतानाम् gaṇeśagītānām
Locative गणेशगीतायाम् gaṇeśagītāyām
गणेशगीतयोः gaṇeśagītayoḥ
गणेशगीतासु gaṇeśagītāsu