| Singular | Dual | Plural |
Nominative |
गणेशभुजंगप्रयातस्तोत्रम्
gaṇeśabhujaṁgaprayātastotram
|
गणेशभुजंगप्रयातस्तोत्रे
gaṇeśabhujaṁgaprayātastotre
|
गणेशभुजंगप्रयातस्तोत्राणि
gaṇeśabhujaṁgaprayātastotrāṇi
|
Vocative |
गणेशभुजंगप्रयातस्तोत्र
gaṇeśabhujaṁgaprayātastotra
|
गणेशभुजंगप्रयातस्तोत्रे
gaṇeśabhujaṁgaprayātastotre
|
गणेशभुजंगप्रयातस्तोत्राणि
gaṇeśabhujaṁgaprayātastotrāṇi
|
Accusative |
गणेशभुजंगप्रयातस्तोत्रम्
gaṇeśabhujaṁgaprayātastotram
|
गणेशभुजंगप्रयातस्तोत्रे
gaṇeśabhujaṁgaprayātastotre
|
गणेशभुजंगप्रयातस्तोत्राणि
gaṇeśabhujaṁgaprayātastotrāṇi
|
Instrumental |
गणेशभुजंगप्रयातस्तोत्रेण
gaṇeśabhujaṁgaprayātastotreṇa
|
गणेशभुजंगप्रयातस्तोत्राभ्याम्
gaṇeśabhujaṁgaprayātastotrābhyām
|
गणेशभुजंगप्रयातस्तोत्रैः
gaṇeśabhujaṁgaprayātastotraiḥ
|
Dative |
गणेशभुजंगप्रयातस्तोत्राय
gaṇeśabhujaṁgaprayātastotrāya
|
गणेशभुजंगप्रयातस्तोत्राभ्याम्
gaṇeśabhujaṁgaprayātastotrābhyām
|
गणेशभुजंगप्रयातस्तोत्रेभ्यः
gaṇeśabhujaṁgaprayātastotrebhyaḥ
|
Ablative |
गणेशभुजंगप्रयातस्तोत्रात्
gaṇeśabhujaṁgaprayātastotrāt
|
गणेशभुजंगप्रयातस्तोत्राभ्याम्
gaṇeśabhujaṁgaprayātastotrābhyām
|
गणेशभुजंगप्रयातस्तोत्रेभ्यः
gaṇeśabhujaṁgaprayātastotrebhyaḥ
|
Genitive |
गणेशभुजंगप्रयातस्तोत्रस्य
gaṇeśabhujaṁgaprayātastotrasya
|
गणेशभुजंगप्रयातस्तोत्रयोः
gaṇeśabhujaṁgaprayātastotrayoḥ
|
गणेशभुजंगप्रयातस्तोत्राणाम्
gaṇeśabhujaṁgaprayātastotrāṇām
|
Locative |
गणेशभुजंगप्रयातस्तोत्रे
gaṇeśabhujaṁgaprayātastotre
|
गणेशभुजंगप्रयातस्तोत्रयोः
gaṇeśabhujaṁgaprayātastotrayoḥ
|
गणेशभुजंगप्रयातस्तोत्रेषु
gaṇeśabhujaṁgaprayātastotreṣu
|