Sanskrit tools

Sanskrit declension


Declension of गणेशभुजंगप्रयातस्तोत्र gaṇeśabhujaṁgaprayātastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशभुजंगप्रयातस्तोत्रम् gaṇeśabhujaṁgaprayātastotram
गणेशभुजंगप्रयातस्तोत्रे gaṇeśabhujaṁgaprayātastotre
गणेशभुजंगप्रयातस्तोत्राणि gaṇeśabhujaṁgaprayātastotrāṇi
Vocative गणेशभुजंगप्रयातस्तोत्र gaṇeśabhujaṁgaprayātastotra
गणेशभुजंगप्रयातस्तोत्रे gaṇeśabhujaṁgaprayātastotre
गणेशभुजंगप्रयातस्तोत्राणि gaṇeśabhujaṁgaprayātastotrāṇi
Accusative गणेशभुजंगप्रयातस्तोत्रम् gaṇeśabhujaṁgaprayātastotram
गणेशभुजंगप्रयातस्तोत्रे gaṇeśabhujaṁgaprayātastotre
गणेशभुजंगप्रयातस्तोत्राणि gaṇeśabhujaṁgaprayātastotrāṇi
Instrumental गणेशभुजंगप्रयातस्तोत्रेण gaṇeśabhujaṁgaprayātastotreṇa
गणेशभुजंगप्रयातस्तोत्राभ्याम् gaṇeśabhujaṁgaprayātastotrābhyām
गणेशभुजंगप्रयातस्तोत्रैः gaṇeśabhujaṁgaprayātastotraiḥ
Dative गणेशभुजंगप्रयातस्तोत्राय gaṇeśabhujaṁgaprayātastotrāya
गणेशभुजंगप्रयातस्तोत्राभ्याम् gaṇeśabhujaṁgaprayātastotrābhyām
गणेशभुजंगप्रयातस्तोत्रेभ्यः gaṇeśabhujaṁgaprayātastotrebhyaḥ
Ablative गणेशभुजंगप्रयातस्तोत्रात् gaṇeśabhujaṁgaprayātastotrāt
गणेशभुजंगप्रयातस्तोत्राभ्याम् gaṇeśabhujaṁgaprayātastotrābhyām
गणेशभुजंगप्रयातस्तोत्रेभ्यः gaṇeśabhujaṁgaprayātastotrebhyaḥ
Genitive गणेशभुजंगप्रयातस्तोत्रस्य gaṇeśabhujaṁgaprayātastotrasya
गणेशभुजंगप्रयातस्तोत्रयोः gaṇeśabhujaṁgaprayātastotrayoḥ
गणेशभुजंगप्रयातस्तोत्राणाम् gaṇeśabhujaṁgaprayātastotrāṇām
Locative गणेशभुजंगप्रयातस्तोत्रे gaṇeśabhujaṁgaprayātastotre
गणेशभुजंगप्रयातस्तोत्रयोः gaṇeśabhujaṁgaprayātastotrayoḥ
गणेशभुजंगप्रयातस्तोत्रेषु gaṇeśabhujaṁgaprayātastotreṣu