Sanskrit tools

Sanskrit declension


Declension of गणेशमिश्र gaṇeśamiśra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशमिश्रः gaṇeśamiśraḥ
गणेशमिश्रौ gaṇeśamiśrau
गणेशमिश्राः gaṇeśamiśrāḥ
Vocative गणेशमिश्र gaṇeśamiśra
गणेशमिश्रौ gaṇeśamiśrau
गणेशमिश्राः gaṇeśamiśrāḥ
Accusative गणेशमिश्रम् gaṇeśamiśram
गणेशमिश्रौ gaṇeśamiśrau
गणेशमिश्रान् gaṇeśamiśrān
Instrumental गणेशमिश्रेण gaṇeśamiśreṇa
गणेशमिश्राभ्याम् gaṇeśamiśrābhyām
गणेशमिश्रैः gaṇeśamiśraiḥ
Dative गणेशमिश्राय gaṇeśamiśrāya
गणेशमिश्राभ्याम् gaṇeśamiśrābhyām
गणेशमिश्रेभ्यः gaṇeśamiśrebhyaḥ
Ablative गणेशमिश्रात् gaṇeśamiśrāt
गणेशमिश्राभ्याम् gaṇeśamiśrābhyām
गणेशमिश्रेभ्यः gaṇeśamiśrebhyaḥ
Genitive गणेशमिश्रस्य gaṇeśamiśrasya
गणेशमिश्रयोः gaṇeśamiśrayoḥ
गणेशमिश्राणाम् gaṇeśamiśrāṇām
Locative गणेशमिश्रे gaṇeśamiśre
गणेशमिश्रयोः gaṇeśamiśrayoḥ
गणेशमिश्रेषु gaṇeśamiśreṣu