Sanskrit tools

Sanskrit declension


Declension of गणेश्वर gaṇeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेश्वरः gaṇeśvaraḥ
गणेश्वरौ gaṇeśvarau
गणेश्वराः gaṇeśvarāḥ
Vocative गणेश्वर gaṇeśvara
गणेश्वरौ gaṇeśvarau
गणेश्वराः gaṇeśvarāḥ
Accusative गणेश्वरम् gaṇeśvaram
गणेश्वरौ gaṇeśvarau
गणेश्वरान् gaṇeśvarān
Instrumental गणेश्वरेण gaṇeśvareṇa
गणेश्वराभ्याम् gaṇeśvarābhyām
गणेश्वरैः gaṇeśvaraiḥ
Dative गणेश्वराय gaṇeśvarāya
गणेश्वराभ्याम् gaṇeśvarābhyām
गणेश्वरेभ्यः gaṇeśvarebhyaḥ
Ablative गणेश्वरात् gaṇeśvarāt
गणेश्वराभ्याम् gaṇeśvarābhyām
गणेश्वरेभ्यः gaṇeśvarebhyaḥ
Genitive गणेश्वरस्य gaṇeśvarasya
गणेश्वरयोः gaṇeśvarayoḥ
गणेश्वराणाम् gaṇeśvarāṇām
Locative गणेश्वरे gaṇeśvare
गणेश्वरयोः gaṇeśvarayoḥ
गणेश्वरेषु gaṇeśvareṣu