Sanskrit tools

Sanskrit declension


Declension of गणोत्साह gaṇotsāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणोत्साहः gaṇotsāhaḥ
गणोत्साहौ gaṇotsāhau
गणोत्साहाः gaṇotsāhāḥ
Vocative गणोत्साह gaṇotsāha
गणोत्साहौ gaṇotsāhau
गणोत्साहाः gaṇotsāhāḥ
Accusative गणोत्साहम् gaṇotsāham
गणोत्साहौ gaṇotsāhau
गणोत्साहान् gaṇotsāhān
Instrumental गणोत्साहेन gaṇotsāhena
गणोत्साहाभ्याम् gaṇotsāhābhyām
गणोत्साहैः gaṇotsāhaiḥ
Dative गणोत्साहाय gaṇotsāhāya
गणोत्साहाभ्याम् gaṇotsāhābhyām
गणोत्साहेभ्यः gaṇotsāhebhyaḥ
Ablative गणोत्साहात् gaṇotsāhāt
गणोत्साहाभ्याम् gaṇotsāhābhyām
गणोत्साहेभ्यः gaṇotsāhebhyaḥ
Genitive गणोत्साहस्य gaṇotsāhasya
गणोत्साहयोः gaṇotsāhayoḥ
गणोत्साहानाम् gaṇotsāhānām
Locative गणोत्साहे gaṇotsāhe
गणोत्साहयोः gaṇotsāhayoḥ
गणोत्साहेषु gaṇotsāheṣu