Singular | Dual | Plural | |
Nominative |
गणका
gaṇakā |
गणके
gaṇake |
गणकाः
gaṇakāḥ |
Vocative |
गणके
gaṇake |
गणके
gaṇake |
गणकाः
gaṇakāḥ |
Accusative |
गणकाम्
gaṇakām |
गणके
gaṇake |
गणकाः
gaṇakāḥ |
Instrumental |
गणकया
gaṇakayā |
गणकाभ्याम्
gaṇakābhyām |
गणकाभिः
gaṇakābhiḥ |
Dative |
गणकायै
gaṇakāyai |
गणकाभ्याम्
gaṇakābhyām |
गणकाभ्यः
gaṇakābhyaḥ |
Ablative |
गणकायाः
gaṇakāyāḥ |
गणकाभ्याम्
gaṇakābhyām |
गणकाभ्यः
gaṇakābhyaḥ |
Genitive |
गणकायाः
gaṇakāyāḥ |
गणकयोः
gaṇakayoḥ |
गणकानाम्
gaṇakānām |
Locative |
गणकायाम्
gaṇakāyām |
गणकयोः
gaṇakayoḥ |
गणकासु
gaṇakāsu |