Sanskrit tools

Sanskrit declension


Declension of गणका gaṇakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणका gaṇakā
गणके gaṇake
गणकाः gaṇakāḥ
Vocative गणके gaṇake
गणके gaṇake
गणकाः gaṇakāḥ
Accusative गणकाम् gaṇakām
गणके gaṇake
गणकाः gaṇakāḥ
Instrumental गणकया gaṇakayā
गणकाभ्याम् gaṇakābhyām
गणकाभिः gaṇakābhiḥ
Dative गणकायै gaṇakāyai
गणकाभ्याम् gaṇakābhyām
गणकाभ्यः gaṇakābhyaḥ
Ablative गणकायाः gaṇakāyāḥ
गणकाभ्याम् gaṇakābhyām
गणकाभ्यः gaṇakābhyaḥ
Genitive गणकायाः gaṇakāyāḥ
गणकयोः gaṇakayoḥ
गणकानाम् gaṇakānām
Locative गणकायाम् gaṇakāyām
गणकयोः gaṇakayoḥ
गणकासु gaṇakāsu