Sanskrit tools

Sanskrit declension


Declension of गणक gaṇaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणकम् gaṇakam
गणके gaṇake
गणकानि gaṇakāni
Vocative गणक gaṇaka
गणके gaṇake
गणकानि gaṇakāni
Accusative गणकम् gaṇakam
गणके gaṇake
गणकानि gaṇakāni
Instrumental गणकेन gaṇakena
गणकाभ्याम् gaṇakābhyām
गणकैः gaṇakaiḥ
Dative गणकाय gaṇakāya
गणकाभ्याम् gaṇakābhyām
गणकेभ्यः gaṇakebhyaḥ
Ablative गणकात् gaṇakāt
गणकाभ्याम् gaṇakābhyām
गणकेभ्यः gaṇakebhyaḥ
Genitive गणकस्य gaṇakasya
गणकयोः gaṇakayoḥ
गणकानाम् gaṇakānām
Locative गणके gaṇake
गणकयोः gaṇakayoḥ
गणकेषु gaṇakeṣu