Sanskrit tools

Sanskrit declension


Declension of गणनामहामात्र gaṇanāmahāmātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणनामहामात्रः gaṇanāmahāmātraḥ
गणनामहामात्रौ gaṇanāmahāmātrau
गणनामहामात्राः gaṇanāmahāmātrāḥ
Vocative गणनामहामात्र gaṇanāmahāmātra
गणनामहामात्रौ gaṇanāmahāmātrau
गणनामहामात्राः gaṇanāmahāmātrāḥ
Accusative गणनामहामात्रम् gaṇanāmahāmātram
गणनामहामात्रौ gaṇanāmahāmātrau
गणनामहामात्रान् gaṇanāmahāmātrān
Instrumental गणनामहामात्रेण gaṇanāmahāmātreṇa
गणनामहामात्राभ्याम् gaṇanāmahāmātrābhyām
गणनामहामात्रैः gaṇanāmahāmātraiḥ
Dative गणनामहामात्राय gaṇanāmahāmātrāya
गणनामहामात्राभ्याम् gaṇanāmahāmātrābhyām
गणनामहामात्रेभ्यः gaṇanāmahāmātrebhyaḥ
Ablative गणनामहामात्रात् gaṇanāmahāmātrāt
गणनामहामात्राभ्याम् gaṇanāmahāmātrābhyām
गणनामहामात्रेभ्यः gaṇanāmahāmātrebhyaḥ
Genitive गणनामहामात्रस्य gaṇanāmahāmātrasya
गणनामहामात्रयोः gaṇanāmahāmātrayoḥ
गणनामहामात्राणाम् gaṇanāmahāmātrāṇām
Locative गणनामहामात्रे gaṇanāmahāmātre
गणनामहामात्रयोः gaṇanāmahāmātrayoḥ
गणनामहामात्रेषु gaṇanāmahāmātreṣu