Sanskrit tools

Sanskrit declension


Declension of गणनीय gaṇanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणनीयम् gaṇanīyam
गणनीये gaṇanīye
गणनीयानि gaṇanīyāni
Vocative गणनीय gaṇanīya
गणनीये gaṇanīye
गणनीयानि gaṇanīyāni
Accusative गणनीयम् gaṇanīyam
गणनीये gaṇanīye
गणनीयानि gaṇanīyāni
Instrumental गणनीयेन gaṇanīyena
गणनीयाभ्याम् gaṇanīyābhyām
गणनीयैः gaṇanīyaiḥ
Dative गणनीयाय gaṇanīyāya
गणनीयाभ्याम् gaṇanīyābhyām
गणनीयेभ्यः gaṇanīyebhyaḥ
Ablative गणनीयात् gaṇanīyāt
गणनीयाभ्याम् gaṇanīyābhyām
गणनीयेभ्यः gaṇanīyebhyaḥ
Genitive गणनीयस्य gaṇanīyasya
गणनीययोः gaṇanīyayoḥ
गणनीयानाम् gaṇanīyānām
Locative गणनीये gaṇanīye
गणनीययोः gaṇanīyayoḥ
गणनीयेषु gaṇanīyeṣu