Sanskrit tools

Sanskrit declension


Declension of गणिका gaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणिका gaṇikā
गणिके gaṇike
गणिकाः gaṇikāḥ
Vocative गणिके gaṇike
गणिके gaṇike
गणिकाः gaṇikāḥ
Accusative गणिकाम् gaṇikām
गणिके gaṇike
गणिकाः gaṇikāḥ
Instrumental गणिकया gaṇikayā
गणिकाभ्याम् gaṇikābhyām
गणिकाभिः gaṇikābhiḥ
Dative गणिकायै gaṇikāyai
गणिकाभ्याम् gaṇikābhyām
गणिकाभ्यः gaṇikābhyaḥ
Ablative गणिकायाः gaṇikāyāḥ
गणिकाभ्याम् gaṇikābhyām
गणिकाभ्यः gaṇikābhyaḥ
Genitive गणिकायाः gaṇikāyāḥ
गणिकयोः gaṇikayoḥ
गणिकानाम् gaṇikānām
Locative गणिकायाम् gaṇikāyām
गणिकयोः gaṇikayoḥ
गणिकासु gaṇikāsu