Sanskrit tools

Sanskrit declension


Declension of गणिकान्न gaṇikānna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणिकान्नम् gaṇikānnam
गणिकान्ने gaṇikānne
गणिकान्नानि gaṇikānnāni
Vocative गणिकान्न gaṇikānna
गणिकान्ने gaṇikānne
गणिकान्नानि gaṇikānnāni
Accusative गणिकान्नम् gaṇikānnam
गणिकान्ने gaṇikānne
गणिकान्नानि gaṇikānnāni
Instrumental गणिकान्नेन gaṇikānnena
गणिकान्नाभ्याम् gaṇikānnābhyām
गणिकान्नैः gaṇikānnaiḥ
Dative गणिकान्नाय gaṇikānnāya
गणिकान्नाभ्याम् gaṇikānnābhyām
गणिकान्नेभ्यः gaṇikānnebhyaḥ
Ablative गणिकान्नात् gaṇikānnāt
गणिकान्नाभ्याम् gaṇikānnābhyām
गणिकान्नेभ्यः gaṇikānnebhyaḥ
Genitive गणिकान्नस्य gaṇikānnasya
गणिकान्नयोः gaṇikānnayoḥ
गणिकान्नानाम् gaṇikānnānām
Locative गणिकान्ने gaṇikānne
गणिकान्नयोः gaṇikānnayoḥ
गणिकान्नेषु gaṇikānneṣu