Sanskrit tools

Sanskrit declension


Declension of गणित gaṇita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितम् gaṇitam
गणिते gaṇite
गणितानि gaṇitāni
Vocative गणित gaṇita
गणिते gaṇite
गणितानि gaṇitāni
Accusative गणितम् gaṇitam
गणिते gaṇite
गणितानि gaṇitāni
Instrumental गणितेन gaṇitena
गणिताभ्याम् gaṇitābhyām
गणितैः gaṇitaiḥ
Dative गणिताय gaṇitāya
गणिताभ्याम् gaṇitābhyām
गणितेभ्यः gaṇitebhyaḥ
Ablative गणितात् gaṇitāt
गणिताभ्याम् gaṇitābhyām
गणितेभ्यः gaṇitebhyaḥ
Genitive गणितस्य gaṇitasya
गणितयोः gaṇitayoḥ
गणितानाम् gaṇitānām
Locative गणिते gaṇite
गणितयोः gaṇitayoḥ
गणितेषु gaṇiteṣu