Sanskrit tools

Sanskrit declension


Declension of गणितलता gaṇitalatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितलता gaṇitalatā
गणितलते gaṇitalate
गणितलताः gaṇitalatāḥ
Vocative गणितलते gaṇitalate
गणितलते gaṇitalate
गणितलताः gaṇitalatāḥ
Accusative गणितलताम् gaṇitalatām
गणितलते gaṇitalate
गणितलताः gaṇitalatāḥ
Instrumental गणितलतया gaṇitalatayā
गणितलताभ्याम् gaṇitalatābhyām
गणितलताभिः gaṇitalatābhiḥ
Dative गणितलतायै gaṇitalatāyai
गणितलताभ्याम् gaṇitalatābhyām
गणितलताभ्यः gaṇitalatābhyaḥ
Ablative गणितलतायाः gaṇitalatāyāḥ
गणितलताभ्याम् gaṇitalatābhyām
गणितलताभ्यः gaṇitalatābhyaḥ
Genitive गणितलतायाः gaṇitalatāyāḥ
गणितलतयोः gaṇitalatayoḥ
गणितलतानाम् gaṇitalatānām
Locative गणितलतायाम् gaṇitalatāyām
गणितलतयोः gaṇitalatayoḥ
गणितलतासु gaṇitalatāsu