| Singular | Dual | Plural |
Nominative |
गणितसारः
gaṇitasāraḥ
|
गणितसारौ
gaṇitasārau
|
गणितसाराः
gaṇitasārāḥ
|
Vocative |
गणितसार
gaṇitasāra
|
गणितसारौ
gaṇitasārau
|
गणितसाराः
gaṇitasārāḥ
|
Accusative |
गणितसारम्
gaṇitasāram
|
गणितसारौ
gaṇitasārau
|
गणितसारान्
gaṇitasārān
|
Instrumental |
गणितसारेण
gaṇitasāreṇa
|
गणितसाराभ्याम्
gaṇitasārābhyām
|
गणितसारैः
gaṇitasāraiḥ
|
Dative |
गणितसाराय
gaṇitasārāya
|
गणितसाराभ्याम्
gaṇitasārābhyām
|
गणितसारेभ्यः
gaṇitasārebhyaḥ
|
Ablative |
गणितसारात्
gaṇitasārāt
|
गणितसाराभ्याम्
gaṇitasārābhyām
|
गणितसारेभ्यः
gaṇitasārebhyaḥ
|
Genitive |
गणितसारस्य
gaṇitasārasya
|
गणितसारयोः
gaṇitasārayoḥ
|
गणितसाराणाम्
gaṇitasārāṇām
|
Locative |
गणितसारे
gaṇitasāre
|
गणितसारयोः
gaṇitasārayoḥ
|
गणितसारेषु
gaṇitasāreṣu
|