Sanskrit tools

Sanskrit declension


Declension of गणितसार gaṇitasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितसारः gaṇitasāraḥ
गणितसारौ gaṇitasārau
गणितसाराः gaṇitasārāḥ
Vocative गणितसार gaṇitasāra
गणितसारौ gaṇitasārau
गणितसाराः gaṇitasārāḥ
Accusative गणितसारम् gaṇitasāram
गणितसारौ gaṇitasārau
गणितसारान् gaṇitasārān
Instrumental गणितसारेण gaṇitasāreṇa
गणितसाराभ्याम् gaṇitasārābhyām
गणितसारैः gaṇitasāraiḥ
Dative गणितसाराय gaṇitasārāya
गणितसाराभ्याम् gaṇitasārābhyām
गणितसारेभ्यः gaṇitasārebhyaḥ
Ablative गणितसारात् gaṇitasārāt
गणितसाराभ्याम् gaṇitasārābhyām
गणितसारेभ्यः gaṇitasārebhyaḥ
Genitive गणितसारस्य gaṇitasārasya
गणितसारयोः gaṇitasārayoḥ
गणितसाराणाम् gaṇitasārāṇām
Locative गणितसारे gaṇitasāre
गणितसारयोः gaṇitasārayoḥ
गणितसारेषु gaṇitasāreṣu