Sanskrit tools

Sanskrit declension


Declension of गणितशास्त्र gaṇitaśāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितशास्त्रम् gaṇitaśāstram
गणितशास्त्रे gaṇitaśāstre
गणितशास्त्राणि gaṇitaśāstrāṇi
Vocative गणितशास्त्र gaṇitaśāstra
गणितशास्त्रे gaṇitaśāstre
गणितशास्त्राणि gaṇitaśāstrāṇi
Accusative गणितशास्त्रम् gaṇitaśāstram
गणितशास्त्रे gaṇitaśāstre
गणितशास्त्राणि gaṇitaśāstrāṇi
Instrumental गणितशास्त्रेण gaṇitaśāstreṇa
गणितशास्त्राभ्याम् gaṇitaśāstrābhyām
गणितशास्त्रैः gaṇitaśāstraiḥ
Dative गणितशास्त्राय gaṇitaśāstrāya
गणितशास्त्राभ्याम् gaṇitaśāstrābhyām
गणितशास्त्रेभ्यः gaṇitaśāstrebhyaḥ
Ablative गणितशास्त्रात् gaṇitaśāstrāt
गणितशास्त्राभ्याम् gaṇitaśāstrābhyām
गणितशास्त्रेभ्यः gaṇitaśāstrebhyaḥ
Genitive गणितशास्त्रस्य gaṇitaśāstrasya
गणितशास्त्रयोः gaṇitaśāstrayoḥ
गणितशास्त्राणाम् gaṇitaśāstrāṇām
Locative गणितशास्त्रे gaṇitaśāstre
गणितशास्त्रयोः gaṇitaśāstrayoḥ
गणितशास्त्रेषु gaṇitaśāstreṣu