Sanskrit tools

Sanskrit declension


Declension of गणितव्या gaṇitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितव्या gaṇitavyā
गणितव्ये gaṇitavye
गणितव्याः gaṇitavyāḥ
Vocative गणितव्ये gaṇitavye
गणितव्ये gaṇitavye
गणितव्याः gaṇitavyāḥ
Accusative गणितव्याम् gaṇitavyām
गणितव्ये gaṇitavye
गणितव्याः gaṇitavyāḥ
Instrumental गणितव्यया gaṇitavyayā
गणितव्याभ्याम् gaṇitavyābhyām
गणितव्याभिः gaṇitavyābhiḥ
Dative गणितव्यायै gaṇitavyāyai
गणितव्याभ्याम् gaṇitavyābhyām
गणितव्याभ्यः gaṇitavyābhyaḥ
Ablative गणितव्यायाः gaṇitavyāyāḥ
गणितव्याभ्याम् gaṇitavyābhyām
गणितव्याभ्यः gaṇitavyābhyaḥ
Genitive गणितव्यायाः gaṇitavyāyāḥ
गणितव्ययोः gaṇitavyayoḥ
गणितव्यानाम् gaṇitavyānām
Locative गणितव्यायाम् gaṇitavyāyām
गणितव्ययोः gaṇitavyayoḥ
गणितव्यासु gaṇitavyāsu