Sanskrit tools

Sanskrit declension


Declension of अंसपृष्ठ aṁsapṛṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंसपृष्ठम् aṁsapṛṣṭham
अंसपृष्ठे aṁsapṛṣṭhe
अंसपृष्ठानि aṁsapṛṣṭhāni
Vocative अंसपृष्ठ aṁsapṛṣṭha
अंसपृष्ठे aṁsapṛṣṭhe
अंसपृष्ठानि aṁsapṛṣṭhāni
Accusative अंसपृष्ठम् aṁsapṛṣṭham
अंसपृष्ठे aṁsapṛṣṭhe
अंसपृष्ठानि aṁsapṛṣṭhāni
Instrumental अंसपृष्ठेन aṁsapṛṣṭhena
अंसपृष्ठाभ्याम् aṁsapṛṣṭhābhyām
अंसपृष्ठैः aṁsapṛṣṭhaiḥ
Dative अंसपृष्ठाय aṁsapṛṣṭhāya
अंसपृष्ठाभ्याम् aṁsapṛṣṭhābhyām
अंसपृष्ठेभ्यः aṁsapṛṣṭhebhyaḥ
Ablative अंसपृष्ठात् aṁsapṛṣṭhāt
अंसपृष्ठाभ्याम् aṁsapṛṣṭhābhyām
अंसपृष्ठेभ्यः aṁsapṛṣṭhebhyaḥ
Genitive अंसपृष्ठस्य aṁsapṛṣṭhasya
अंसपृष्ठयोः aṁsapṛṣṭhayoḥ
अंसपृष्ठानाम् aṁsapṛṣṭhānām
Locative अंसपृष्ठे aṁsapṛṣṭhe
अंसपृष्ठयोः aṁsapṛṣṭhayoḥ
अंसपृष्ठेषु aṁsapṛṣṭheṣu