Sanskrit tools

Sanskrit declension


Declension of गणिता gaṇitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणिता gaṇitā
गणिते gaṇite
गणिताः gaṇitāḥ
Vocative गणिते gaṇite
गणिते gaṇite
गणिताः gaṇitāḥ
Accusative गणिताम् gaṇitām
गणिते gaṇite
गणिताः gaṇitāḥ
Instrumental गणितया gaṇitayā
गणिताभ्याम् gaṇitābhyām
गणिताभिः gaṇitābhiḥ
Dative गणितायै gaṇitāyai
गणिताभ्याम् gaṇitābhyām
गणिताभ्यः gaṇitābhyaḥ
Ablative गणितायाः gaṇitāyāḥ
गणिताभ्याम् gaṇitābhyām
गणिताभ्यः gaṇitābhyaḥ
Genitive गणितायाः gaṇitāyāḥ
गणितयोः gaṇitayoḥ
गणितानाम् gaṇitānām
Locative गणितायाम् gaṇitāyām
गणितयोः gaṇitayoḥ
गणितासु gaṇitāsu