Sanskrit tools

Sanskrit declension


Declension of गन्धग्राहक gandhagrāhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धग्राहकम् gandhagrāhakam
गन्धग्राहके gandhagrāhake
गन्धग्राहकाणि gandhagrāhakāṇi
Vocative गन्धग्राहक gandhagrāhaka
गन्धग्राहके gandhagrāhake
गन्धग्राहकाणि gandhagrāhakāṇi
Accusative गन्धग्राहकम् gandhagrāhakam
गन्धग्राहके gandhagrāhake
गन्धग्राहकाणि gandhagrāhakāṇi
Instrumental गन्धग्राहकेण gandhagrāhakeṇa
गन्धग्राहकाभ्याम् gandhagrāhakābhyām
गन्धग्राहकैः gandhagrāhakaiḥ
Dative गन्धग्राहकाय gandhagrāhakāya
गन्धग्राहकाभ्याम् gandhagrāhakābhyām
गन्धग्राहकेभ्यः gandhagrāhakebhyaḥ
Ablative गन्धग्राहकात् gandhagrāhakāt
गन्धग्राहकाभ्याम् gandhagrāhakābhyām
गन्धग्राहकेभ्यः gandhagrāhakebhyaḥ
Genitive गन्धग्राहकस्य gandhagrāhakasya
गन्धग्राहकयोः gandhagrāhakayoḥ
गन्धग्राहकाणाम् gandhagrāhakāṇām
Locative गन्धग्राहके gandhagrāhake
गन्धग्राहकयोः gandhagrāhakayoḥ
गन्धग्राहकेषु gandhagrāhakeṣu