Singular | Dual | Plural | |
Nominative |
गन्धग्राहि
gandhagrāhi |
गन्धग्राहिणी
gandhagrāhiṇī |
गन्धग्राहीणि
gandhagrāhīṇi |
Vocative |
गन्धग्राहि
gandhagrāhi गन्धग्राहिन् gandhagrāhin |
गन्धग्राहिणी
gandhagrāhiṇī |
गन्धग्राहीणि
gandhagrāhīṇi |
Accusative |
गन्धग्राहि
gandhagrāhi |
गन्धग्राहिणी
gandhagrāhiṇī |
गन्धग्राहीणि
gandhagrāhīṇi |
Instrumental |
गन्धग्राहिणा
gandhagrāhiṇā |
गन्धग्राहिभ्याम्
gandhagrāhibhyām |
गन्धग्राहिभिः
gandhagrāhibhiḥ |
Dative |
गन्धग्राहिणे
gandhagrāhiṇe |
गन्धग्राहिभ्याम्
gandhagrāhibhyām |
गन्धग्राहिभ्यः
gandhagrāhibhyaḥ |
Ablative |
गन्धग्राहिणः
gandhagrāhiṇaḥ |
गन्धग्राहिभ्याम्
gandhagrāhibhyām |
गन्धग्राहिभ्यः
gandhagrāhibhyaḥ |
Genitive |
गन्धग्राहिणः
gandhagrāhiṇaḥ |
गन्धग्राहिणोः
gandhagrāhiṇoḥ |
गन्धग्राहिणम्
gandhagrāhiṇam |
Locative |
गन्धग्राहिणि
gandhagrāhiṇi |
गन्धग्राहिणोः
gandhagrāhiṇoḥ |
गन्धग्राहिषु
gandhagrāhiṣu |