Sanskrit tools

Sanskrit declension


Declension of गन्धग्राहिन् gandhagrāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गन्धग्राहि gandhagrāhi
गन्धग्राहिणी gandhagrāhiṇī
गन्धग्राहीणि gandhagrāhīṇi
Vocative गन्धग्राहि gandhagrāhi
गन्धग्राहिन् gandhagrāhin
गन्धग्राहिणी gandhagrāhiṇī
गन्धग्राहीणि gandhagrāhīṇi
Accusative गन्धग्राहि gandhagrāhi
गन्धग्राहिणी gandhagrāhiṇī
गन्धग्राहीणि gandhagrāhīṇi
Instrumental गन्धग्राहिणा gandhagrāhiṇā
गन्धग्राहिभ्याम् gandhagrāhibhyām
गन्धग्राहिभिः gandhagrāhibhiḥ
Dative गन्धग्राहिणे gandhagrāhiṇe
गन्धग्राहिभ्याम् gandhagrāhibhyām
गन्धग्राहिभ्यः gandhagrāhibhyaḥ
Ablative गन्धग्राहिणः gandhagrāhiṇaḥ
गन्धग्राहिभ्याम् gandhagrāhibhyām
गन्धग्राहिभ्यः gandhagrāhibhyaḥ
Genitive गन्धग्राहिणः gandhagrāhiṇaḥ
गन्धग्राहिणोः gandhagrāhiṇoḥ
गन्धग्राहिणम् gandhagrāhiṇam
Locative गन्धग्राहिणि gandhagrāhiṇi
गन्धग्राहिणोः gandhagrāhiṇoḥ
गन्धग्राहिषु gandhagrāhiṣu