Sanskrit tools

Sanskrit declension


Declension of गन्धघ्राण gandhaghrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धघ्राणम् gandhaghrāṇam
गन्धघ्राणे gandhaghrāṇe
गन्धघ्राणानि gandhaghrāṇāni
Vocative गन्धघ्राण gandhaghrāṇa
गन्धघ्राणे gandhaghrāṇe
गन्धघ्राणानि gandhaghrāṇāni
Accusative गन्धघ्राणम् gandhaghrāṇam
गन्धघ्राणे gandhaghrāṇe
गन्धघ्राणानि gandhaghrāṇāni
Instrumental गन्धघ्राणेन gandhaghrāṇena
गन्धघ्राणाभ्याम् gandhaghrāṇābhyām
गन्धघ्राणैः gandhaghrāṇaiḥ
Dative गन्धघ्राणाय gandhaghrāṇāya
गन्धघ्राणाभ्याम् gandhaghrāṇābhyām
गन्धघ्राणेभ्यः gandhaghrāṇebhyaḥ
Ablative गन्धघ्राणात् gandhaghrāṇāt
गन्धघ्राणाभ्याम् gandhaghrāṇābhyām
गन्धघ्राणेभ्यः gandhaghrāṇebhyaḥ
Genitive गन्धघ्राणस्य gandhaghrāṇasya
गन्धघ्राणयोः gandhaghrāṇayoḥ
गन्धघ्राणानाम् gandhaghrāṇānām
Locative गन्धघ्राणे gandhaghrāṇe
गन्धघ्राणयोः gandhaghrāṇayoḥ
गन्धघ्राणेषु gandhaghrāṇeṣu