| Singular | Dual | Plural |
Nominative |
गन्धघ्राणम्
gandhaghrāṇam
|
गन्धघ्राणे
gandhaghrāṇe
|
गन्धघ्राणानि
gandhaghrāṇāni
|
Vocative |
गन्धघ्राण
gandhaghrāṇa
|
गन्धघ्राणे
gandhaghrāṇe
|
गन्धघ्राणानि
gandhaghrāṇāni
|
Accusative |
गन्धघ्राणम्
gandhaghrāṇam
|
गन्धघ्राणे
gandhaghrāṇe
|
गन्धघ्राणानि
gandhaghrāṇāni
|
Instrumental |
गन्धघ्राणेन
gandhaghrāṇena
|
गन्धघ्राणाभ्याम्
gandhaghrāṇābhyām
|
गन्धघ्राणैः
gandhaghrāṇaiḥ
|
Dative |
गन्धघ्राणाय
gandhaghrāṇāya
|
गन्धघ्राणाभ्याम्
gandhaghrāṇābhyām
|
गन्धघ्राणेभ्यः
gandhaghrāṇebhyaḥ
|
Ablative |
गन्धघ्राणात्
gandhaghrāṇāt
|
गन्धघ्राणाभ्याम्
gandhaghrāṇābhyām
|
गन्धघ्राणेभ्यः
gandhaghrāṇebhyaḥ
|
Genitive |
गन्धघ्राणस्य
gandhaghrāṇasya
|
गन्धघ्राणयोः
gandhaghrāṇayoḥ
|
गन्धघ्राणानाम्
gandhaghrāṇānām
|
Locative |
गन्धघ्राणे
gandhaghrāṇe
|
गन्धघ्राणयोः
gandhaghrāṇayoḥ
|
गन्धघ्राणेषु
gandhaghrāṇeṣu
|