| Singular | Dual | Plural |
Nominative |
गन्धतोयम्
gandhatoyam
|
गन्धतोये
gandhatoye
|
गन्धतोयानि
gandhatoyāni
|
Vocative |
गन्धतोय
gandhatoya
|
गन्धतोये
gandhatoye
|
गन्धतोयानि
gandhatoyāni
|
Accusative |
गन्धतोयम्
gandhatoyam
|
गन्धतोये
gandhatoye
|
गन्धतोयानि
gandhatoyāni
|
Instrumental |
गन्धतोयेन
gandhatoyena
|
गन्धतोयाभ्याम्
gandhatoyābhyām
|
गन्धतोयैः
gandhatoyaiḥ
|
Dative |
गन्धतोयाय
gandhatoyāya
|
गन्धतोयाभ्याम्
gandhatoyābhyām
|
गन्धतोयेभ्यः
gandhatoyebhyaḥ
|
Ablative |
गन्धतोयात्
gandhatoyāt
|
गन्धतोयाभ्याम्
gandhatoyābhyām
|
गन्धतोयेभ्यः
gandhatoyebhyaḥ
|
Genitive |
गन्धतोयस्य
gandhatoyasya
|
गन्धतोययोः
gandhatoyayoḥ
|
गन्धतोयानाम्
gandhatoyānām
|
Locative |
गन्धतोये
gandhatoye
|
गन्धतोययोः
gandhatoyayoḥ
|
गन्धतोयेषु
gandhatoyeṣu
|