Sanskrit tools

Sanskrit declension


Declension of गन्धद्वार gandhadvāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धद्वारः gandhadvāraḥ
गन्धद्वारौ gandhadvārau
गन्धद्वाराः gandhadvārāḥ
Vocative गन्धद्वार gandhadvāra
गन्धद्वारौ gandhadvārau
गन्धद्वाराः gandhadvārāḥ
Accusative गन्धद्वारम् gandhadvāram
गन्धद्वारौ gandhadvārau
गन्धद्वारान् gandhadvārān
Instrumental गन्धद्वारेण gandhadvāreṇa
गन्धद्वाराभ्याम् gandhadvārābhyām
गन्धद्वारैः gandhadvāraiḥ
Dative गन्धद्वाराय gandhadvārāya
गन्धद्वाराभ्याम् gandhadvārābhyām
गन्धद्वारेभ्यः gandhadvārebhyaḥ
Ablative गन्धद्वारात् gandhadvārāt
गन्धद्वाराभ्याम् gandhadvārābhyām
गन्धद्वारेभ्यः gandhadvārebhyaḥ
Genitive गन्धद्वारस्य gandhadvārasya
गन्धद्वारयोः gandhadvārayoḥ
गन्धद्वाराणाम् gandhadvārāṇām
Locative गन्धद्वारे gandhadvāre
गन्धद्वारयोः gandhadvārayoḥ
गन्धद्वारेषु gandhadvāreṣu