| Singular | Dual | Plural |
Nominative |
गन्धद्वारम्
gandhadvāram
|
गन्धद्वारे
gandhadvāre
|
गन्धद्वाराणि
gandhadvārāṇi
|
Vocative |
गन्धद्वार
gandhadvāra
|
गन्धद्वारे
gandhadvāre
|
गन्धद्वाराणि
gandhadvārāṇi
|
Accusative |
गन्धद्वारम्
gandhadvāram
|
गन्धद्वारे
gandhadvāre
|
गन्धद्वाराणि
gandhadvārāṇi
|
Instrumental |
गन्धद्वारेण
gandhadvāreṇa
|
गन्धद्वाराभ्याम्
gandhadvārābhyām
|
गन्धद्वारैः
gandhadvāraiḥ
|
Dative |
गन्धद्वाराय
gandhadvārāya
|
गन्धद्वाराभ्याम्
gandhadvārābhyām
|
गन्धद्वारेभ्यः
gandhadvārebhyaḥ
|
Ablative |
गन्धद्वारात्
gandhadvārāt
|
गन्धद्वाराभ्याम्
gandhadvārābhyām
|
गन्धद्वारेभ्यः
gandhadvārebhyaḥ
|
Genitive |
गन्धद्वारस्य
gandhadvārasya
|
गन्धद्वारयोः
gandhadvārayoḥ
|
गन्धद्वाराणाम्
gandhadvārāṇām
|
Locative |
गन्धद्वारे
gandhadvāre
|
गन्धद्वारयोः
gandhadvārayoḥ
|
गन्धद्वारेषु
gandhadvāreṣu
|