| Singular | Dual | Plural |
Nominative |
गन्धनिशा
gandhaniśā
|
गन्धनिशे
gandhaniśe
|
गन्धनिशाः
gandhaniśāḥ
|
Vocative |
गन्धनिशे
gandhaniśe
|
गन्धनिशे
gandhaniśe
|
गन्धनिशाः
gandhaniśāḥ
|
Accusative |
गन्धनिशाम्
gandhaniśām
|
गन्धनिशे
gandhaniśe
|
गन्धनिशाः
gandhaniśāḥ
|
Instrumental |
गन्धनिशया
gandhaniśayā
|
गन्धनिशाभ्याम्
gandhaniśābhyām
|
गन्धनिशाभिः
gandhaniśābhiḥ
|
Dative |
गन्धनिशायै
gandhaniśāyai
|
गन्धनिशाभ्याम्
gandhaniśābhyām
|
गन्धनिशाभ्यः
gandhaniśābhyaḥ
|
Ablative |
गन्धनिशायाः
gandhaniśāyāḥ
|
गन्धनिशाभ्याम्
gandhaniśābhyām
|
गन्धनिशाभ्यः
gandhaniśābhyaḥ
|
Genitive |
गन्धनिशायाः
gandhaniśāyāḥ
|
गन्धनिशयोः
gandhaniśayoḥ
|
गन्धनिशानाम्
gandhaniśānām
|
Locative |
गन्धनिशायाम्
gandhaniśāyām
|
गन्धनिशयोः
gandhaniśayoḥ
|
गन्धनिशासु
gandhaniśāsu
|