| Singular | Dual | Plural |
Nominative |
गन्धपलाशिका
gandhapalāśikā
|
गन्धपलाशिके
gandhapalāśike
|
गन्धपलाशिकाः
gandhapalāśikāḥ
|
Vocative |
गन्धपलाशिके
gandhapalāśike
|
गन्धपलाशिके
gandhapalāśike
|
गन्धपलाशिकाः
gandhapalāśikāḥ
|
Accusative |
गन्धपलाशिकाम्
gandhapalāśikām
|
गन्धपलाशिके
gandhapalāśike
|
गन्धपलाशिकाः
gandhapalāśikāḥ
|
Instrumental |
गन्धपलाशिकया
gandhapalāśikayā
|
गन्धपलाशिकाभ्याम्
gandhapalāśikābhyām
|
गन्धपलाशिकाभिः
gandhapalāśikābhiḥ
|
Dative |
गन्धपलाशिकायै
gandhapalāśikāyai
|
गन्धपलाशिकाभ्याम्
gandhapalāśikābhyām
|
गन्धपलाशिकाभ्यः
gandhapalāśikābhyaḥ
|
Ablative |
गन्धपलाशिकायाः
gandhapalāśikāyāḥ
|
गन्धपलाशिकाभ्याम्
gandhapalāśikābhyām
|
गन्धपलाशिकाभ्यः
gandhapalāśikābhyaḥ
|
Genitive |
गन्धपलाशिकायाः
gandhapalāśikāyāḥ
|
गन्धपलाशिकयोः
gandhapalāśikayoḥ
|
गन्धपलाशिकानाम्
gandhapalāśikānām
|
Locative |
गन्धपलाशिकायाम्
gandhapalāśikāyām
|
गन्धपलाशिकयोः
gandhapalāśikayoḥ
|
गन्धपलाशिकासु
gandhapalāśikāsu
|