Sanskrit tools

Sanskrit declension


Declension of गन्धपिङ्गला gandhapiṅgalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धपिङ्गला gandhapiṅgalā
गन्धपिङ्गले gandhapiṅgale
गन्धपिङ्गलाः gandhapiṅgalāḥ
Vocative गन्धपिङ्गले gandhapiṅgale
गन्धपिङ्गले gandhapiṅgale
गन्धपिङ्गलाः gandhapiṅgalāḥ
Accusative गन्धपिङ्गलाम् gandhapiṅgalām
गन्धपिङ्गले gandhapiṅgale
गन्धपिङ्गलाः gandhapiṅgalāḥ
Instrumental गन्धपिङ्गलया gandhapiṅgalayā
गन्धपिङ्गलाभ्याम् gandhapiṅgalābhyām
गन्धपिङ्गलाभिः gandhapiṅgalābhiḥ
Dative गन्धपिङ्गलायै gandhapiṅgalāyai
गन्धपिङ्गलाभ्याम् gandhapiṅgalābhyām
गन्धपिङ्गलाभ्यः gandhapiṅgalābhyaḥ
Ablative गन्धपिङ्गलायाः gandhapiṅgalāyāḥ
गन्धपिङ्गलाभ्याम् gandhapiṅgalābhyām
गन्धपिङ्गलाभ्यः gandhapiṅgalābhyaḥ
Genitive गन्धपिङ्गलायाः gandhapiṅgalāyāḥ
गन्धपिङ्गलयोः gandhapiṅgalayoḥ
गन्धपिङ्गलानाम् gandhapiṅgalānām
Locative गन्धपिङ्गलायाम् gandhapiṅgalāyām
गन्धपिङ्गलयोः gandhapiṅgalayoḥ
गन्धपिङ्गलासु gandhapiṅgalāsu