Sanskrit tools

Sanskrit declension


Declension of गन्धपुष्प gandhapuṣpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धपुष्पः gandhapuṣpaḥ
गन्धपुष्पौ gandhapuṣpau
गन्धपुष्पाः gandhapuṣpāḥ
Vocative गन्धपुष्प gandhapuṣpa
गन्धपुष्पौ gandhapuṣpau
गन्धपुष्पाः gandhapuṣpāḥ
Accusative गन्धपुष्पम् gandhapuṣpam
गन्धपुष्पौ gandhapuṣpau
गन्धपुष्पान् gandhapuṣpān
Instrumental गन्धपुष्पेण gandhapuṣpeṇa
गन्धपुष्पाभ्याम् gandhapuṣpābhyām
गन्धपुष्पैः gandhapuṣpaiḥ
Dative गन्धपुष्पाय gandhapuṣpāya
गन्धपुष्पाभ्याम् gandhapuṣpābhyām
गन्धपुष्पेभ्यः gandhapuṣpebhyaḥ
Ablative गन्धपुष्पात् gandhapuṣpāt
गन्धपुष्पाभ्याम् gandhapuṣpābhyām
गन्धपुष्पेभ्यः gandhapuṣpebhyaḥ
Genitive गन्धपुष्पस्य gandhapuṣpasya
गन्धपुष्पयोः gandhapuṣpayoḥ
गन्धपुष्पाणाम् gandhapuṣpāṇām
Locative गन्धपुष्पे gandhapuṣpe
गन्धपुष्पयोः gandhapuṣpayoḥ
गन्धपुष्पेषु gandhapuṣpeṣu