| Singular | Dual | Plural |
Nominative |
गन्धपुष्पः
gandhapuṣpaḥ
|
गन्धपुष्पौ
gandhapuṣpau
|
गन्धपुष्पाः
gandhapuṣpāḥ
|
Vocative |
गन्धपुष्प
gandhapuṣpa
|
गन्धपुष्पौ
gandhapuṣpau
|
गन्धपुष्पाः
gandhapuṣpāḥ
|
Accusative |
गन्धपुष्पम्
gandhapuṣpam
|
गन्धपुष्पौ
gandhapuṣpau
|
गन्धपुष्पान्
gandhapuṣpān
|
Instrumental |
गन्धपुष्पेण
gandhapuṣpeṇa
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पैः
gandhapuṣpaiḥ
|
Dative |
गन्धपुष्पाय
gandhapuṣpāya
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पेभ्यः
gandhapuṣpebhyaḥ
|
Ablative |
गन्धपुष्पात्
gandhapuṣpāt
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पेभ्यः
gandhapuṣpebhyaḥ
|
Genitive |
गन्धपुष्पस्य
gandhapuṣpasya
|
गन्धपुष्पयोः
gandhapuṣpayoḥ
|
गन्धपुष्पाणाम्
gandhapuṣpāṇām
|
Locative |
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पयोः
gandhapuṣpayoḥ
|
गन्धपुष्पेषु
gandhapuṣpeṣu
|