| Singular | Dual | Plural |
Nominative |
गन्धपुष्पा
gandhapuṣpā
|
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पाः
gandhapuṣpāḥ
|
Vocative |
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पाः
gandhapuṣpāḥ
|
Accusative |
गन्धपुष्पाम्
gandhapuṣpām
|
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पाः
gandhapuṣpāḥ
|
Instrumental |
गन्धपुष्पया
gandhapuṣpayā
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पाभिः
gandhapuṣpābhiḥ
|
Dative |
गन्धपुष्पायै
gandhapuṣpāyai
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पाभ्यः
gandhapuṣpābhyaḥ
|
Ablative |
गन्धपुष्पायाः
gandhapuṣpāyāḥ
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पाभ्यः
gandhapuṣpābhyaḥ
|
Genitive |
गन्धपुष्पायाः
gandhapuṣpāyāḥ
|
गन्धपुष्पयोः
gandhapuṣpayoḥ
|
गन्धपुष्पाणाम्
gandhapuṣpāṇām
|
Locative |
गन्धपुष्पायाम्
gandhapuṣpāyām
|
गन्धपुष्पयोः
gandhapuṣpayoḥ
|
गन्धपुष्पासु
gandhapuṣpāsu
|