| Singular | Dual | Plural |
Nominative |
गन्धपूतना
gandhapūtanā
|
गन्धपूतने
gandhapūtane
|
गन्धपूतनाः
gandhapūtanāḥ
|
Vocative |
गन्धपूतने
gandhapūtane
|
गन्धपूतने
gandhapūtane
|
गन्धपूतनाः
gandhapūtanāḥ
|
Accusative |
गन्धपूतनाम्
gandhapūtanām
|
गन्धपूतने
gandhapūtane
|
गन्धपूतनाः
gandhapūtanāḥ
|
Instrumental |
गन्धपूतनया
gandhapūtanayā
|
गन्धपूतनाभ्याम्
gandhapūtanābhyām
|
गन्धपूतनाभिः
gandhapūtanābhiḥ
|
Dative |
गन्धपूतनायै
gandhapūtanāyai
|
गन्धपूतनाभ्याम्
gandhapūtanābhyām
|
गन्धपूतनाभ्यः
gandhapūtanābhyaḥ
|
Ablative |
गन्धपूतनायाः
gandhapūtanāyāḥ
|
गन्धपूतनाभ्याम्
gandhapūtanābhyām
|
गन्धपूतनाभ्यः
gandhapūtanābhyaḥ
|
Genitive |
गन्धपूतनायाः
gandhapūtanāyāḥ
|
गन्धपूतनयोः
gandhapūtanayoḥ
|
गन्धपूतनानाम्
gandhapūtanānām
|
Locative |
गन्धपूतनायाम्
gandhapūtanāyām
|
गन्धपूतनयोः
gandhapūtanayoḥ
|
गन्धपूतनासु
gandhapūtanāsu
|