Sanskrit tools

Sanskrit declension


Declension of गन्धपूतना gandhapūtanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धपूतना gandhapūtanā
गन्धपूतने gandhapūtane
गन्धपूतनाः gandhapūtanāḥ
Vocative गन्धपूतने gandhapūtane
गन्धपूतने gandhapūtane
गन्धपूतनाः gandhapūtanāḥ
Accusative गन्धपूतनाम् gandhapūtanām
गन्धपूतने gandhapūtane
गन्धपूतनाः gandhapūtanāḥ
Instrumental गन्धपूतनया gandhapūtanayā
गन्धपूतनाभ्याम् gandhapūtanābhyām
गन्धपूतनाभिः gandhapūtanābhiḥ
Dative गन्धपूतनायै gandhapūtanāyai
गन्धपूतनाभ्याम् gandhapūtanābhyām
गन्धपूतनाभ्यः gandhapūtanābhyaḥ
Ablative गन्धपूतनायाः gandhapūtanāyāḥ
गन्धपूतनाभ्याम् gandhapūtanābhyām
गन्धपूतनाभ्यः gandhapūtanābhyaḥ
Genitive गन्धपूतनायाः gandhapūtanāyāḥ
गन्धपूतनयोः gandhapūtanayoḥ
गन्धपूतनानाम् gandhapūtanānām
Locative गन्धपूतनायाम् gandhapūtanāyām
गन्धपूतनयोः gandhapūtanayoḥ
गन्धपूतनासु gandhapūtanāsu