Sanskrit tools

Sanskrit declension


Declension of गन्धबहुला gandhabahulā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धबहुला gandhabahulā
गन्धबहुले gandhabahule
गन्धबहुलाः gandhabahulāḥ
Vocative गन्धबहुले gandhabahule
गन्धबहुले gandhabahule
गन्धबहुलाः gandhabahulāḥ
Accusative गन्धबहुलाम् gandhabahulām
गन्धबहुले gandhabahule
गन्धबहुलाः gandhabahulāḥ
Instrumental गन्धबहुलया gandhabahulayā
गन्धबहुलाभ्याम् gandhabahulābhyām
गन्धबहुलाभिः gandhabahulābhiḥ
Dative गन्धबहुलायै gandhabahulāyai
गन्धबहुलाभ्याम् gandhabahulābhyām
गन्धबहुलाभ्यः gandhabahulābhyaḥ
Ablative गन्धबहुलायाः gandhabahulāyāḥ
गन्धबहुलाभ्याम् gandhabahulābhyām
गन्धबहुलाभ्यः gandhabahulābhyaḥ
Genitive गन्धबहुलायाः gandhabahulāyāḥ
गन्धबहुलयोः gandhabahulayoḥ
गन्धबहुलानाम् gandhabahulānām
Locative गन्धबहुलायाम् gandhabahulāyām
गन्धबहुलयोः gandhabahulayoḥ
गन्धबहुलासु gandhabahulāsu