| Singular | Dual | Plural |
Nominative |
गन्धबहुला
gandhabahulā
|
गन्धबहुले
gandhabahule
|
गन्धबहुलाः
gandhabahulāḥ
|
Vocative |
गन्धबहुले
gandhabahule
|
गन्धबहुले
gandhabahule
|
गन्धबहुलाः
gandhabahulāḥ
|
Accusative |
गन्धबहुलाम्
gandhabahulām
|
गन्धबहुले
gandhabahule
|
गन्धबहुलाः
gandhabahulāḥ
|
Instrumental |
गन्धबहुलया
gandhabahulayā
|
गन्धबहुलाभ्याम्
gandhabahulābhyām
|
गन्धबहुलाभिः
gandhabahulābhiḥ
|
Dative |
गन्धबहुलायै
gandhabahulāyai
|
गन्धबहुलाभ्याम्
gandhabahulābhyām
|
गन्धबहुलाभ्यः
gandhabahulābhyaḥ
|
Ablative |
गन्धबहुलायाः
gandhabahulāyāḥ
|
गन्धबहुलाभ्याम्
gandhabahulābhyām
|
गन्धबहुलाभ्यः
gandhabahulābhyaḥ
|
Genitive |
गन्धबहुलायाः
gandhabahulāyāḥ
|
गन्धबहुलयोः
gandhabahulayoḥ
|
गन्धबहुलानाम्
gandhabahulānām
|
Locative |
गन्धबहुलायाम्
gandhabahulāyām
|
गन्धबहुलयोः
gandhabahulayoḥ
|
गन्धबहुलासु
gandhabahulāsu
|