| Singular | Dual | Plural |
Nominative |
गन्धबीजा
gandhabījā
|
गन्धबीजे
gandhabīje
|
गन्धबीजाः
gandhabījāḥ
|
Vocative |
गन्धबीजे
gandhabīje
|
गन्धबीजे
gandhabīje
|
गन्धबीजाः
gandhabījāḥ
|
Accusative |
गन्धबीजाम्
gandhabījām
|
गन्धबीजे
gandhabīje
|
गन्धबीजाः
gandhabījāḥ
|
Instrumental |
गन्धबीजया
gandhabījayā
|
गन्धबीजाभ्याम्
gandhabījābhyām
|
गन्धबीजाभिः
gandhabījābhiḥ
|
Dative |
गन्धबीजायै
gandhabījāyai
|
गन्धबीजाभ्याम्
gandhabījābhyām
|
गन्धबीजाभ्यः
gandhabījābhyaḥ
|
Ablative |
गन्धबीजायाः
gandhabījāyāḥ
|
गन्धबीजाभ्याम्
gandhabījābhyām
|
गन्धबीजाभ्यः
gandhabījābhyaḥ
|
Genitive |
गन्धबीजायाः
gandhabījāyāḥ
|
गन्धबीजयोः
gandhabījayoḥ
|
गन्धबीजानाम्
gandhabījānām
|
Locative |
गन्धबीजायाम्
gandhabījāyām
|
गन्धबीजयोः
gandhabījayoḥ
|
गन्धबीजासु
gandhabījāsu
|