Sanskrit tools

Sanskrit declension


Declension of गन्धमादन gandhamādana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धमादनः gandhamādanaḥ
गन्धमादनौ gandhamādanau
गन्धमादनाः gandhamādanāḥ
Vocative गन्धमादन gandhamādana
गन्धमादनौ gandhamādanau
गन्धमादनाः gandhamādanāḥ
Accusative गन्धमादनम् gandhamādanam
गन्धमादनौ gandhamādanau
गन्धमादनान् gandhamādanān
Instrumental गन्धमादनेन gandhamādanena
गन्धमादनाभ्याम् gandhamādanābhyām
गन्धमादनैः gandhamādanaiḥ
Dative गन्धमादनाय gandhamādanāya
गन्धमादनाभ्याम् gandhamādanābhyām
गन्धमादनेभ्यः gandhamādanebhyaḥ
Ablative गन्धमादनात् gandhamādanāt
गन्धमादनाभ्याम् gandhamādanābhyām
गन्धमादनेभ्यः gandhamādanebhyaḥ
Genitive गन्धमादनस्य gandhamādanasya
गन्धमादनयोः gandhamādanayoḥ
गन्धमादनानाम् gandhamādanānām
Locative गन्धमादने gandhamādane
गन्धमादनयोः gandhamādanayoḥ
गन्धमादनेषु gandhamādaneṣu