| Singular | Dual | Plural |
Nominative |
गन्धमादनः
gandhamādanaḥ
|
गन्धमादनौ
gandhamādanau
|
गन्धमादनाः
gandhamādanāḥ
|
Vocative |
गन्धमादन
gandhamādana
|
गन्धमादनौ
gandhamādanau
|
गन्धमादनाः
gandhamādanāḥ
|
Accusative |
गन्धमादनम्
gandhamādanam
|
गन्धमादनौ
gandhamādanau
|
गन्धमादनान्
gandhamādanān
|
Instrumental |
गन्धमादनेन
gandhamādanena
|
गन्धमादनाभ्याम्
gandhamādanābhyām
|
गन्धमादनैः
gandhamādanaiḥ
|
Dative |
गन्धमादनाय
gandhamādanāya
|
गन्धमादनाभ्याम्
gandhamādanābhyām
|
गन्धमादनेभ्यः
gandhamādanebhyaḥ
|
Ablative |
गन्धमादनात्
gandhamādanāt
|
गन्धमादनाभ्याम्
gandhamādanābhyām
|
गन्धमादनेभ्यः
gandhamādanebhyaḥ
|
Genitive |
गन्धमादनस्य
gandhamādanasya
|
गन्धमादनयोः
gandhamādanayoḥ
|
गन्धमादनानाम्
gandhamādanānām
|
Locative |
गन्धमादने
gandhamādane
|
गन्धमादनयोः
gandhamādanayoḥ
|
गन्धमादनेषु
gandhamādaneṣu
|