| Singular | Dual | Plural |
Nominative |
गन्धमादनवर्षम्
gandhamādanavarṣam
|
गन्धमादनवर्षे
gandhamādanavarṣe
|
गन्धमादनवर्षाणि
gandhamādanavarṣāṇi
|
Vocative |
गन्धमादनवर्ष
gandhamādanavarṣa
|
गन्धमादनवर्षे
gandhamādanavarṣe
|
गन्धमादनवर्षाणि
gandhamādanavarṣāṇi
|
Accusative |
गन्धमादनवर्षम्
gandhamādanavarṣam
|
गन्धमादनवर्षे
gandhamādanavarṣe
|
गन्धमादनवर्षाणि
gandhamādanavarṣāṇi
|
Instrumental |
गन्धमादनवर्षेण
gandhamādanavarṣeṇa
|
गन्धमादनवर्षाभ्याम्
gandhamādanavarṣābhyām
|
गन्धमादनवर्षैः
gandhamādanavarṣaiḥ
|
Dative |
गन्धमादनवर्षाय
gandhamādanavarṣāya
|
गन्धमादनवर्षाभ्याम्
gandhamādanavarṣābhyām
|
गन्धमादनवर्षेभ्यः
gandhamādanavarṣebhyaḥ
|
Ablative |
गन्धमादनवर्षात्
gandhamādanavarṣāt
|
गन्धमादनवर्षाभ्याम्
gandhamādanavarṣābhyām
|
गन्धमादनवर्षेभ्यः
gandhamādanavarṣebhyaḥ
|
Genitive |
गन्धमादनवर्षस्य
gandhamādanavarṣasya
|
गन्धमादनवर्षयोः
gandhamādanavarṣayoḥ
|
गन्धमादनवर्षाणाम्
gandhamādanavarṣāṇām
|
Locative |
गन्धमादनवर्षे
gandhamādanavarṣe
|
गन्धमादनवर्षयोः
gandhamādanavarṣayoḥ
|
गन्धमादनवर्षेषु
gandhamādanavarṣeṣu
|