Sanskrit tools

Sanskrit declension


Declension of गन्धमाल्य gandhamālya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धमाल्यम् gandhamālyam
गन्धमाल्ये gandhamālye
गन्धमाल्यानि gandhamālyāni
Vocative गन्धमाल्य gandhamālya
गन्धमाल्ये gandhamālye
गन्धमाल्यानि gandhamālyāni
Accusative गन्धमाल्यम् gandhamālyam
गन्धमाल्ये gandhamālye
गन्धमाल्यानि gandhamālyāni
Instrumental गन्धमाल्येन gandhamālyena
गन्धमाल्याभ्याम् gandhamālyābhyām
गन्धमाल्यैः gandhamālyaiḥ
Dative गन्धमाल्याय gandhamālyāya
गन्धमाल्याभ्याम् gandhamālyābhyām
गन्धमाल्येभ्यः gandhamālyebhyaḥ
Ablative गन्धमाल्यात् gandhamālyāt
गन्धमाल्याभ्याम् gandhamālyābhyām
गन्धमाल्येभ्यः gandhamālyebhyaḥ
Genitive गन्धमाल्यस्य gandhamālyasya
गन्धमाल्ययोः gandhamālyayoḥ
गन्धमाल्यानाम् gandhamālyānām
Locative गन्धमाल्ये gandhamālye
गन्धमाल्ययोः gandhamālyayoḥ
गन्धमाल्येषु gandhamālyeṣu