| Singular | Dual | Plural |
Nominative |
गन्धमाल्यम्
gandhamālyam
|
गन्धमाल्ये
gandhamālye
|
गन्धमाल्यानि
gandhamālyāni
|
Vocative |
गन्धमाल्य
gandhamālya
|
गन्धमाल्ये
gandhamālye
|
गन्धमाल्यानि
gandhamālyāni
|
Accusative |
गन्धमाल्यम्
gandhamālyam
|
गन्धमाल्ये
gandhamālye
|
गन्धमाल्यानि
gandhamālyāni
|
Instrumental |
गन्धमाल्येन
gandhamālyena
|
गन्धमाल्याभ्याम्
gandhamālyābhyām
|
गन्धमाल्यैः
gandhamālyaiḥ
|
Dative |
गन्धमाल्याय
gandhamālyāya
|
गन्धमाल्याभ्याम्
gandhamālyābhyām
|
गन्धमाल्येभ्यः
gandhamālyebhyaḥ
|
Ablative |
गन्धमाल्यात्
gandhamālyāt
|
गन्धमाल्याभ्याम्
gandhamālyābhyām
|
गन्धमाल्येभ्यः
gandhamālyebhyaḥ
|
Genitive |
गन्धमाल्यस्य
gandhamālyasya
|
गन्धमाल्ययोः
gandhamālyayoḥ
|
गन्धमाल्यानाम्
gandhamālyānām
|
Locative |
गन्धमाल्ये
gandhamālye
|
गन्धमाल्ययोः
gandhamālyayoḥ
|
गन्धमाल्येषु
gandhamālyeṣu
|