| Singular | Dual | Plural |
Nominative |
गन्धमूला
gandhamūlā
|
गन्धमूले
gandhamūle
|
गन्धमूलाः
gandhamūlāḥ
|
Vocative |
गन्धमूले
gandhamūle
|
गन्धमूले
gandhamūle
|
गन्धमूलाः
gandhamūlāḥ
|
Accusative |
गन्धमूलाम्
gandhamūlām
|
गन्धमूले
gandhamūle
|
गन्धमूलाः
gandhamūlāḥ
|
Instrumental |
गन्धमूलया
gandhamūlayā
|
गन्धमूलाभ्याम्
gandhamūlābhyām
|
गन्धमूलाभिः
gandhamūlābhiḥ
|
Dative |
गन्धमूलायै
gandhamūlāyai
|
गन्धमूलाभ्याम्
gandhamūlābhyām
|
गन्धमूलाभ्यः
gandhamūlābhyaḥ
|
Ablative |
गन्धमूलायाः
gandhamūlāyāḥ
|
गन्धमूलाभ्याम्
gandhamūlābhyām
|
गन्धमूलाभ्यः
gandhamūlābhyaḥ
|
Genitive |
गन्धमूलायाः
gandhamūlāyāḥ
|
गन्धमूलयोः
gandhamūlayoḥ
|
गन्धमूलानाम्
gandhamūlānām
|
Locative |
गन्धमूलायाम्
gandhamūlāyām
|
गन्धमूलयोः
gandhamūlayoḥ
|
गन्धमूलासु
gandhamūlāsu
|