Sanskrit tools

Sanskrit declension


Declension of गन्धमूला gandhamūlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धमूला gandhamūlā
गन्धमूले gandhamūle
गन्धमूलाः gandhamūlāḥ
Vocative गन्धमूले gandhamūle
गन्धमूले gandhamūle
गन्धमूलाः gandhamūlāḥ
Accusative गन्धमूलाम् gandhamūlām
गन्धमूले gandhamūle
गन्धमूलाः gandhamūlāḥ
Instrumental गन्धमूलया gandhamūlayā
गन्धमूलाभ्याम् gandhamūlābhyām
गन्धमूलाभिः gandhamūlābhiḥ
Dative गन्धमूलायै gandhamūlāyai
गन्धमूलाभ्याम् gandhamūlābhyām
गन्धमूलाभ्यः gandhamūlābhyaḥ
Ablative गन्धमूलायाः gandhamūlāyāḥ
गन्धमूलाभ्याम् gandhamūlābhyām
गन्धमूलाभ्यः gandhamūlābhyaḥ
Genitive गन्धमूलायाः gandhamūlāyāḥ
गन्धमूलयोः gandhamūlayoḥ
गन्धमूलानाम् gandhamūlānām
Locative गन्धमूलायाम् gandhamūlāyām
गन्धमूलयोः gandhamūlayoḥ
गन्धमूलासु gandhamūlāsu