| Singular | Dual | Plural |
Nominative |
गन्धमूलिका
gandhamūlikā
|
गन्धमूलिके
gandhamūlike
|
गन्धमूलिकाः
gandhamūlikāḥ
|
Vocative |
गन्धमूलिके
gandhamūlike
|
गन्धमूलिके
gandhamūlike
|
गन्धमूलिकाः
gandhamūlikāḥ
|
Accusative |
गन्धमूलिकाम्
gandhamūlikām
|
गन्धमूलिके
gandhamūlike
|
गन्धमूलिकाः
gandhamūlikāḥ
|
Instrumental |
गन्धमूलिकया
gandhamūlikayā
|
गन्धमूलिकाभ्याम्
gandhamūlikābhyām
|
गन्धमूलिकाभिः
gandhamūlikābhiḥ
|
Dative |
गन्धमूलिकायै
gandhamūlikāyai
|
गन्धमूलिकाभ्याम्
gandhamūlikābhyām
|
गन्धमूलिकाभ्यः
gandhamūlikābhyaḥ
|
Ablative |
गन्धमूलिकायाः
gandhamūlikāyāḥ
|
गन्धमूलिकाभ्याम्
gandhamūlikābhyām
|
गन्धमूलिकाभ्यः
gandhamūlikābhyaḥ
|
Genitive |
गन्धमूलिकायाः
gandhamūlikāyāḥ
|
गन्धमूलिकयोः
gandhamūlikayoḥ
|
गन्धमूलिकानाम्
gandhamūlikānām
|
Locative |
गन्धमूलिकायाम्
gandhamūlikāyām
|
गन्धमूलिकयोः
gandhamūlikayoḥ
|
गन्धमूलिकासु
gandhamūlikāsu
|