Sanskrit tools

Sanskrit declension


Declension of गन्धमूलिका gandhamūlikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धमूलिका gandhamūlikā
गन्धमूलिके gandhamūlike
गन्धमूलिकाः gandhamūlikāḥ
Vocative गन्धमूलिके gandhamūlike
गन्धमूलिके gandhamūlike
गन्धमूलिकाः gandhamūlikāḥ
Accusative गन्धमूलिकाम् gandhamūlikām
गन्धमूलिके gandhamūlike
गन्धमूलिकाः gandhamūlikāḥ
Instrumental गन्धमूलिकया gandhamūlikayā
गन्धमूलिकाभ्याम् gandhamūlikābhyām
गन्धमूलिकाभिः gandhamūlikābhiḥ
Dative गन्धमूलिकायै gandhamūlikāyai
गन्धमूलिकाभ्याम् gandhamūlikābhyām
गन्धमूलिकाभ्यः gandhamūlikābhyaḥ
Ablative गन्धमूलिकायाः gandhamūlikāyāḥ
गन्धमूलिकाभ्याम् gandhamūlikābhyām
गन्धमूलिकाभ्यः gandhamūlikābhyaḥ
Genitive गन्धमूलिकायाः gandhamūlikāyāḥ
गन्धमूलिकयोः gandhamūlikayoḥ
गन्धमूलिकानाम् gandhamūlikānām
Locative गन्धमूलिकायाम् gandhamūlikāyām
गन्धमूलिकयोः gandhamūlikayoḥ
गन्धमूलिकासु gandhamūlikāsu