Sanskrit tools

Sanskrit declension


Declension of गन्धमृगाण्डजा gandhamṛgāṇḍajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धमृगाण्डजा gandhamṛgāṇḍajā
गन्धमृगाण्डजे gandhamṛgāṇḍaje
गन्धमृगाण्डजाः gandhamṛgāṇḍajāḥ
Vocative गन्धमृगाण्डजे gandhamṛgāṇḍaje
गन्धमृगाण्डजे gandhamṛgāṇḍaje
गन्धमृगाण्डजाः gandhamṛgāṇḍajāḥ
Accusative गन्धमृगाण्डजाम् gandhamṛgāṇḍajām
गन्धमृगाण्डजे gandhamṛgāṇḍaje
गन्धमृगाण्डजाः gandhamṛgāṇḍajāḥ
Instrumental गन्धमृगाण्डजया gandhamṛgāṇḍajayā
गन्धमृगाण्डजाभ्याम् gandhamṛgāṇḍajābhyām
गन्धमृगाण्डजाभिः gandhamṛgāṇḍajābhiḥ
Dative गन्धमृगाण्डजायै gandhamṛgāṇḍajāyai
गन्धमृगाण्डजाभ्याम् gandhamṛgāṇḍajābhyām
गन्धमृगाण्डजाभ्यः gandhamṛgāṇḍajābhyaḥ
Ablative गन्धमृगाण्डजायाः gandhamṛgāṇḍajāyāḥ
गन्धमृगाण्डजाभ्याम् gandhamṛgāṇḍajābhyām
गन्धमृगाण्डजाभ्यः gandhamṛgāṇḍajābhyaḥ
Genitive गन्धमृगाण्डजायाः gandhamṛgāṇḍajāyāḥ
गन्धमृगाण्डजयोः gandhamṛgāṇḍajayoḥ
गन्धमृगाण्डजानाम् gandhamṛgāṇḍajānām
Locative गन्धमृगाण्डजायाम् gandhamṛgāṇḍajāyām
गन्धमृगाण्डजयोः gandhamṛgāṇḍajayoḥ
गन्धमृगाण्डजासु gandhamṛgāṇḍajāsu