| Singular | Dual | Plural |
Nominative |
गन्धमृगाण्डजा
gandhamṛgāṇḍajā
|
गन्धमृगाण्डजे
gandhamṛgāṇḍaje
|
गन्धमृगाण्डजाः
gandhamṛgāṇḍajāḥ
|
Vocative |
गन्धमृगाण्डजे
gandhamṛgāṇḍaje
|
गन्धमृगाण्डजे
gandhamṛgāṇḍaje
|
गन्धमृगाण्डजाः
gandhamṛgāṇḍajāḥ
|
Accusative |
गन्धमृगाण्डजाम्
gandhamṛgāṇḍajām
|
गन्धमृगाण्डजे
gandhamṛgāṇḍaje
|
गन्धमृगाण्डजाः
gandhamṛgāṇḍajāḥ
|
Instrumental |
गन्धमृगाण्डजया
gandhamṛgāṇḍajayā
|
गन्धमृगाण्डजाभ्याम्
gandhamṛgāṇḍajābhyām
|
गन्धमृगाण्डजाभिः
gandhamṛgāṇḍajābhiḥ
|
Dative |
गन्धमृगाण्डजायै
gandhamṛgāṇḍajāyai
|
गन्धमृगाण्डजाभ्याम्
gandhamṛgāṇḍajābhyām
|
गन्धमृगाण्डजाभ्यः
gandhamṛgāṇḍajābhyaḥ
|
Ablative |
गन्धमृगाण्डजायाः
gandhamṛgāṇḍajāyāḥ
|
गन्धमृगाण्डजाभ्याम्
gandhamṛgāṇḍajābhyām
|
गन्धमृगाण्डजाभ्यः
gandhamṛgāṇḍajābhyaḥ
|
Genitive |
गन्धमृगाण्डजायाः
gandhamṛgāṇḍajāyāḥ
|
गन्धमृगाण्डजयोः
gandhamṛgāṇḍajayoḥ
|
गन्धमृगाण्डजानाम्
gandhamṛgāṇḍajānām
|
Locative |
गन्धमृगाण्डजायाम्
gandhamṛgāṇḍajāyām
|
गन्धमृगाण्डजयोः
gandhamṛgāṇḍajayoḥ
|
गन्धमृगाण्डजासु
gandhamṛgāṇḍajāsu
|