| Singular | Dual | Plural |
Nominative |
गन्धराजम्
gandharājam
|
गन्धराजे
gandharāje
|
गन्धराजानि
gandharājāni
|
Vocative |
गन्धराज
gandharāja
|
गन्धराजे
gandharāje
|
गन्धराजानि
gandharājāni
|
Accusative |
गन्धराजम्
gandharājam
|
गन्धराजे
gandharāje
|
गन्धराजानि
gandharājāni
|
Instrumental |
गन्धराजेन
gandharājena
|
गन्धराजाभ्याम्
gandharājābhyām
|
गन्धराजैः
gandharājaiḥ
|
Dative |
गन्धराजाय
gandharājāya
|
गन्धराजाभ्याम्
gandharājābhyām
|
गन्धराजेभ्यः
gandharājebhyaḥ
|
Ablative |
गन्धराजात्
gandharājāt
|
गन्धराजाभ्याम्
gandharājābhyām
|
गन्धराजेभ्यः
gandharājebhyaḥ
|
Genitive |
गन्धराजस्य
gandharājasya
|
गन्धराजयोः
gandharājayoḥ
|
गन्धराजानाम्
gandharājānām
|
Locative |
गन्धराजे
gandharāje
|
गन्धराजयोः
gandharājayoḥ
|
गन्धराजेषु
gandharājeṣu
|