| Singular | Dual | Plural |
Nominative |
गन्धवान्
gandhavān
|
गन्धवन्तौ
gandhavantau
|
गन्धवन्तः
gandhavantaḥ
|
Vocative |
गन्धवन्
gandhavan
|
गन्धवन्तौ
gandhavantau
|
गन्धवन्तः
gandhavantaḥ
|
Accusative |
गन्धवन्तम्
gandhavantam
|
गन्धवन्तौ
gandhavantau
|
गन्धवतः
gandhavataḥ
|
Instrumental |
गन्धवता
gandhavatā
|
गन्धवद्भ्याम्
gandhavadbhyām
|
गन्धवद्भिः
gandhavadbhiḥ
|
Dative |
गन्धवते
gandhavate
|
गन्धवद्भ्याम्
gandhavadbhyām
|
गन्धवद्भ्यः
gandhavadbhyaḥ
|
Ablative |
गन्धवतः
gandhavataḥ
|
गन्धवद्भ्याम्
gandhavadbhyām
|
गन्धवद्भ्यः
gandhavadbhyaḥ
|
Genitive |
गन्धवतः
gandhavataḥ
|
गन्धवतोः
gandhavatoḥ
|
गन्धवताम्
gandhavatām
|
Locative |
गन्धवति
gandhavati
|
गन्धवतोः
gandhavatoḥ
|
गन्धवत्सु
gandhavatsu
|