Sanskrit tools

Sanskrit declension


Declension of गन्धवत् gandhavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गन्धवान् gandhavān
गन्धवन्तौ gandhavantau
गन्धवन्तः gandhavantaḥ
Vocative गन्धवन् gandhavan
गन्धवन्तौ gandhavantau
गन्धवन्तः gandhavantaḥ
Accusative गन्धवन्तम् gandhavantam
गन्धवन्तौ gandhavantau
गन्धवतः gandhavataḥ
Instrumental गन्धवता gandhavatā
गन्धवद्भ्याम् gandhavadbhyām
गन्धवद्भिः gandhavadbhiḥ
Dative गन्धवते gandhavate
गन्धवद्भ्याम् gandhavadbhyām
गन्धवद्भ्यः gandhavadbhyaḥ
Ablative गन्धवतः gandhavataḥ
गन्धवद्भ्याम् gandhavadbhyām
गन्धवद्भ्यः gandhavadbhyaḥ
Genitive गन्धवतः gandhavataḥ
गन्धवतोः gandhavatoḥ
गन्धवताम् gandhavatām
Locative गन्धवति gandhavati
गन्धवतोः gandhavatoḥ
गन्धवत्सु gandhavatsu