| Singular | Dual | Plural |
Nominative |
गन्धवहा
gandhavahā
|
गन्धवहे
gandhavahe
|
गन्धवहाः
gandhavahāḥ
|
Vocative |
गन्धवहे
gandhavahe
|
गन्धवहे
gandhavahe
|
गन्धवहाः
gandhavahāḥ
|
Accusative |
गन्धवहाम्
gandhavahām
|
गन्धवहे
gandhavahe
|
गन्धवहाः
gandhavahāḥ
|
Instrumental |
गन्धवहया
gandhavahayā
|
गन्धवहाभ्याम्
gandhavahābhyām
|
गन्धवहाभिः
gandhavahābhiḥ
|
Dative |
गन्धवहायै
gandhavahāyai
|
गन्धवहाभ्याम्
gandhavahābhyām
|
गन्धवहाभ्यः
gandhavahābhyaḥ
|
Ablative |
गन्धवहायाः
gandhavahāyāḥ
|
गन्धवहाभ्याम्
gandhavahābhyām
|
गन्धवहाभ्यः
gandhavahābhyaḥ
|
Genitive |
गन्धवहायाः
gandhavahāyāḥ
|
गन्धवहयोः
gandhavahayoḥ
|
गन्धवहानाम्
gandhavahānām
|
Locative |
गन्धवहायाम्
gandhavahāyām
|
गन्धवहयोः
gandhavahayoḥ
|
गन्धवहासु
gandhavahāsu
|