| Singular | Dual | Plural |
Nominative |
गन्धवृक्षकः
gandhavṛkṣakaḥ
|
गन्धवृक्षकौ
gandhavṛkṣakau
|
गन्धवृक्षकाः
gandhavṛkṣakāḥ
|
Vocative |
गन्धवृक्षक
gandhavṛkṣaka
|
गन्धवृक्षकौ
gandhavṛkṣakau
|
गन्धवृक्षकाः
gandhavṛkṣakāḥ
|
Accusative |
गन्धवृक्षकम्
gandhavṛkṣakam
|
गन्धवृक्षकौ
gandhavṛkṣakau
|
गन्धवृक्षकान्
gandhavṛkṣakān
|
Instrumental |
गन्धवृक्षकेण
gandhavṛkṣakeṇa
|
गन्धवृक्षकाभ्याम्
gandhavṛkṣakābhyām
|
गन्धवृक्षकैः
gandhavṛkṣakaiḥ
|
Dative |
गन्धवृक्षकाय
gandhavṛkṣakāya
|
गन्धवृक्षकाभ्याम्
gandhavṛkṣakābhyām
|
गन्धवृक्षकेभ्यः
gandhavṛkṣakebhyaḥ
|
Ablative |
गन्धवृक्षकात्
gandhavṛkṣakāt
|
गन्धवृक्षकाभ्याम्
gandhavṛkṣakābhyām
|
गन्धवृक्षकेभ्यः
gandhavṛkṣakebhyaḥ
|
Genitive |
गन्धवृक्षकस्य
gandhavṛkṣakasya
|
गन्धवृक्षकयोः
gandhavṛkṣakayoḥ
|
गन्धवृक्षकाणाम्
gandhavṛkṣakāṇām
|
Locative |
गन्धवृक्षके
gandhavṛkṣake
|
गन्धवृक्षकयोः
gandhavṛkṣakayoḥ
|
गन्धवृक्षकेषु
gandhavṛkṣakeṣu
|