| Singular | Dual | Plural |
Nominative |
गन्धव्याकुलम्
gandhavyākulam
|
गन्धव्याकुले
gandhavyākule
|
गन्धव्याकुलानि
gandhavyākulāni
|
Vocative |
गन्धव्याकुल
gandhavyākula
|
गन्धव्याकुले
gandhavyākule
|
गन्धव्याकुलानि
gandhavyākulāni
|
Accusative |
गन्धव्याकुलम्
gandhavyākulam
|
गन्धव्याकुले
gandhavyākule
|
गन्धव्याकुलानि
gandhavyākulāni
|
Instrumental |
गन्धव्याकुलेन
gandhavyākulena
|
गन्धव्याकुलाभ्याम्
gandhavyākulābhyām
|
गन्धव्याकुलैः
gandhavyākulaiḥ
|
Dative |
गन्धव्याकुलाय
gandhavyākulāya
|
गन्धव्याकुलाभ्याम्
gandhavyākulābhyām
|
गन्धव्याकुलेभ्यः
gandhavyākulebhyaḥ
|
Ablative |
गन्धव्याकुलात्
gandhavyākulāt
|
गन्धव्याकुलाभ्याम्
gandhavyākulābhyām
|
गन्धव्याकुलेभ्यः
gandhavyākulebhyaḥ
|
Genitive |
गन्धव्याकुलस्य
gandhavyākulasya
|
गन्धव्याकुलयोः
gandhavyākulayoḥ
|
गन्धव्याकुलानाम्
gandhavyākulānām
|
Locative |
गन्धव्याकुले
gandhavyākule
|
गन्धव्याकुलयोः
gandhavyākulayoḥ
|
गन्धव्याकुलेषु
gandhavyākuleṣu
|