| Singular | Dual | Plural |
Nominative |
गन्धस्रग्दामवान्
gandhasragdāmavān
|
गन्धस्रग्दामवन्तौ
gandhasragdāmavantau
|
गन्धस्रग्दामवन्तः
gandhasragdāmavantaḥ
|
Vocative |
गन्धस्रग्दामवन्
gandhasragdāmavan
|
गन्धस्रग्दामवन्तौ
gandhasragdāmavantau
|
गन्धस्रग्दामवन्तः
gandhasragdāmavantaḥ
|
Accusative |
गन्धस्रग्दामवन्तम्
gandhasragdāmavantam
|
गन्धस्रग्दामवन्तौ
gandhasragdāmavantau
|
गन्धस्रग्दामवतः
gandhasragdāmavataḥ
|
Instrumental |
गन्धस्रग्दामवता
gandhasragdāmavatā
|
गन्धस्रग्दामवद्भ्याम्
gandhasragdāmavadbhyām
|
गन्धस्रग्दामवद्भिः
gandhasragdāmavadbhiḥ
|
Dative |
गन्धस्रग्दामवते
gandhasragdāmavate
|
गन्धस्रग्दामवद्भ्याम्
gandhasragdāmavadbhyām
|
गन्धस्रग्दामवद्भ्यः
gandhasragdāmavadbhyaḥ
|
Ablative |
गन्धस्रग्दामवतः
gandhasragdāmavataḥ
|
गन्धस्रग्दामवद्भ्याम्
gandhasragdāmavadbhyām
|
गन्धस्रग्दामवद्भ्यः
gandhasragdāmavadbhyaḥ
|
Genitive |
गन्धस्रग्दामवतः
gandhasragdāmavataḥ
|
गन्धस्रग्दामवतोः
gandhasragdāmavatoḥ
|
गन्धस्रग्दामवताम्
gandhasragdāmavatām
|
Locative |
गन्धस्रग्दामवति
gandhasragdāmavati
|
गन्धस्रग्दामवतोः
gandhasragdāmavatoḥ
|
गन्धस्रग्दामवत्सु
gandhasragdāmavatsu
|