Sanskrit tools

Sanskrit declension


Declension of गन्धस्रग्दामवत् gandhasragdāmavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गन्धस्रग्दामवत् gandhasragdāmavat
गन्धस्रग्दामवती gandhasragdāmavatī
गन्धस्रग्दामवन्ति gandhasragdāmavanti
Vocative गन्धस्रग्दामवत् gandhasragdāmavat
गन्धस्रग्दामवती gandhasragdāmavatī
गन्धस्रग्दामवन्ति gandhasragdāmavanti
Accusative गन्धस्रग्दामवत् gandhasragdāmavat
गन्धस्रग्दामवती gandhasragdāmavatī
गन्धस्रग्दामवन्ति gandhasragdāmavanti
Instrumental गन्धस्रग्दामवता gandhasragdāmavatā
गन्धस्रग्दामवद्भ्याम् gandhasragdāmavadbhyām
गन्धस्रग्दामवद्भिः gandhasragdāmavadbhiḥ
Dative गन्धस्रग्दामवते gandhasragdāmavate
गन्धस्रग्दामवद्भ्याम् gandhasragdāmavadbhyām
गन्धस्रग्दामवद्भ्यः gandhasragdāmavadbhyaḥ
Ablative गन्धस्रग्दामवतः gandhasragdāmavataḥ
गन्धस्रग्दामवद्भ्याम् gandhasragdāmavadbhyām
गन्धस्रग्दामवद्भ्यः gandhasragdāmavadbhyaḥ
Genitive गन्धस्रग्दामवतः gandhasragdāmavataḥ
गन्धस्रग्दामवतोः gandhasragdāmavatoḥ
गन्धस्रग्दामवताम् gandhasragdāmavatām
Locative गन्धस्रग्दामवति gandhasragdāmavati
गन्धस्रग्दामवतोः gandhasragdāmavatoḥ
गन्धस्रग्दामवत्सु gandhasragdāmavatsu