| Singular | Dual | Plural |
Nominative |
गन्धस्रग्दामवत्
gandhasragdāmavat
|
गन्धस्रग्दामवती
gandhasragdāmavatī
|
गन्धस्रग्दामवन्ति
gandhasragdāmavanti
|
Vocative |
गन्धस्रग्दामवत्
gandhasragdāmavat
|
गन्धस्रग्दामवती
gandhasragdāmavatī
|
गन्धस्रग्दामवन्ति
gandhasragdāmavanti
|
Accusative |
गन्धस्रग्दामवत्
gandhasragdāmavat
|
गन्धस्रग्दामवती
gandhasragdāmavatī
|
गन्धस्रग्दामवन्ति
gandhasragdāmavanti
|
Instrumental |
गन्धस्रग्दामवता
gandhasragdāmavatā
|
गन्धस्रग्दामवद्भ्याम्
gandhasragdāmavadbhyām
|
गन्धस्रग्दामवद्भिः
gandhasragdāmavadbhiḥ
|
Dative |
गन्धस्रग्दामवते
gandhasragdāmavate
|
गन्धस्रग्दामवद्भ्याम्
gandhasragdāmavadbhyām
|
गन्धस्रग्दामवद्भ्यः
gandhasragdāmavadbhyaḥ
|
Ablative |
गन्धस्रग्दामवतः
gandhasragdāmavataḥ
|
गन्धस्रग्दामवद्भ्याम्
gandhasragdāmavadbhyām
|
गन्धस्रग्दामवद्भ्यः
gandhasragdāmavadbhyaḥ
|
Genitive |
गन्धस्रग्दामवतः
gandhasragdāmavataḥ
|
गन्धस्रग्दामवतोः
gandhasragdāmavatoḥ
|
गन्धस्रग्दामवताम्
gandhasragdāmavatām
|
Locative |
गन्धस्रग्दामवति
gandhasragdāmavati
|
गन्धस्रग्दामवतोः
gandhasragdāmavatoḥ
|
गन्धस्रग्दामवत्सु
gandhasragdāmavatsu
|