Sanskrit tools

Sanskrit declension


Declension of गन्धाजीव gandhājīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धाजीवः gandhājīvaḥ
गन्धाजीवौ gandhājīvau
गन्धाजीवाः gandhājīvāḥ
Vocative गन्धाजीव gandhājīva
गन्धाजीवौ gandhājīvau
गन्धाजीवाः gandhājīvāḥ
Accusative गन्धाजीवम् gandhājīvam
गन्धाजीवौ gandhājīvau
गन्धाजीवान् gandhājīvān
Instrumental गन्धाजीवेन gandhājīvena
गन्धाजीवाभ्याम् gandhājīvābhyām
गन्धाजीवैः gandhājīvaiḥ
Dative गन्धाजीवाय gandhājīvāya
गन्धाजीवाभ्याम् gandhājīvābhyām
गन्धाजीवेभ्यः gandhājīvebhyaḥ
Ablative गन्धाजीवात् gandhājīvāt
गन्धाजीवाभ्याम् gandhājīvābhyām
गन्धाजीवेभ्यः gandhājīvebhyaḥ
Genitive गन्धाजीवस्य gandhājīvasya
गन्धाजीवयोः gandhājīvayoḥ
गन्धाजीवानाम् gandhājīvānām
Locative गन्धाजीवे gandhājīve
गन्धाजीवयोः gandhājīvayoḥ
गन्धाजीवेषु gandhājīveṣu