| Singular | Dual | Plural |
Nominative |
गन्धाजीवः
gandhājīvaḥ
|
गन्धाजीवौ
gandhājīvau
|
गन्धाजीवाः
gandhājīvāḥ
|
Vocative |
गन्धाजीव
gandhājīva
|
गन्धाजीवौ
gandhājīvau
|
गन्धाजीवाः
gandhājīvāḥ
|
Accusative |
गन्धाजीवम्
gandhājīvam
|
गन्धाजीवौ
gandhājīvau
|
गन्धाजीवान्
gandhājīvān
|
Instrumental |
गन्धाजीवेन
gandhājīvena
|
गन्धाजीवाभ्याम्
gandhājīvābhyām
|
गन्धाजीवैः
gandhājīvaiḥ
|
Dative |
गन्धाजीवाय
gandhājīvāya
|
गन्धाजीवाभ्याम्
gandhājīvābhyām
|
गन्धाजीवेभ्यः
gandhājīvebhyaḥ
|
Ablative |
गन्धाजीवात्
gandhājīvāt
|
गन्धाजीवाभ्याम्
gandhājīvābhyām
|
गन्धाजीवेभ्यः
gandhājīvebhyaḥ
|
Genitive |
गन्धाजीवस्य
gandhājīvasya
|
गन्धाजीवयोः
gandhājīvayoḥ
|
गन्धाजीवानाम्
gandhājīvānām
|
Locative |
गन्धाजीवे
gandhājīve
|
गन्धाजीवयोः
gandhājīvayoḥ
|
गन्धाजीवेषु
gandhājīveṣu
|