Sanskrit tools

Sanskrit declension


Declension of गन्धाढ्य gandhāḍhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धाढ्यम् gandhāḍhyam
गन्धाढ्ये gandhāḍhye
गन्धाढ्यानि gandhāḍhyāni
Vocative गन्धाढ्य gandhāḍhya
गन्धाढ्ये gandhāḍhye
गन्धाढ्यानि gandhāḍhyāni
Accusative गन्धाढ्यम् gandhāḍhyam
गन्धाढ्ये gandhāḍhye
गन्धाढ्यानि gandhāḍhyāni
Instrumental गन्धाढ्येन gandhāḍhyena
गन्धाढ्याभ्याम् gandhāḍhyābhyām
गन्धाढ्यैः gandhāḍhyaiḥ
Dative गन्धाढ्याय gandhāḍhyāya
गन्धाढ्याभ्याम् gandhāḍhyābhyām
गन्धाढ्येभ्यः gandhāḍhyebhyaḥ
Ablative गन्धाढ्यात् gandhāḍhyāt
गन्धाढ्याभ्याम् gandhāḍhyābhyām
गन्धाढ्येभ्यः gandhāḍhyebhyaḥ
Genitive गन्धाढ्यस्य gandhāḍhyasya
गन्धाढ्ययोः gandhāḍhyayoḥ
गन्धाढ्यानाम् gandhāḍhyānām
Locative गन्धाढ्ये gandhāḍhye
गन्धाढ्ययोः gandhāḍhyayoḥ
गन्धाढ्येषु gandhāḍhyeṣu