Sanskrit tools

Sanskrit declension


Declension of गन्धापकर्षण gandhāpakarṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धापकर्षणम् gandhāpakarṣaṇam
गन्धापकर्षणे gandhāpakarṣaṇe
गन्धापकर्षणानि gandhāpakarṣaṇāni
Vocative गन्धापकर्षण gandhāpakarṣaṇa
गन्धापकर्षणे gandhāpakarṣaṇe
गन्धापकर्षणानि gandhāpakarṣaṇāni
Accusative गन्धापकर्षणम् gandhāpakarṣaṇam
गन्धापकर्षणे gandhāpakarṣaṇe
गन्धापकर्षणानि gandhāpakarṣaṇāni
Instrumental गन्धापकर्षणेन gandhāpakarṣaṇena
गन्धापकर्षणाभ्याम् gandhāpakarṣaṇābhyām
गन्धापकर्षणैः gandhāpakarṣaṇaiḥ
Dative गन्धापकर्षणाय gandhāpakarṣaṇāya
गन्धापकर्षणाभ्याम् gandhāpakarṣaṇābhyām
गन्धापकर्षणेभ्यः gandhāpakarṣaṇebhyaḥ
Ablative गन्धापकर्षणात् gandhāpakarṣaṇāt
गन्धापकर्षणाभ्याम् gandhāpakarṣaṇābhyām
गन्धापकर्षणेभ्यः gandhāpakarṣaṇebhyaḥ
Genitive गन्धापकर्षणस्य gandhāpakarṣaṇasya
गन्धापकर्षणयोः gandhāpakarṣaṇayoḥ
गन्धापकर्षणानाम् gandhāpakarṣaṇānām
Locative गन्धापकर्षणे gandhāpakarṣaṇe
गन्धापकर्षणयोः gandhāpakarṣaṇayoḥ
गन्धापकर्षणेषु gandhāpakarṣaṇeṣu