| Singular | Dual | Plural |
Nominative |
गन्धापकर्षणम्
gandhāpakarṣaṇam
|
गन्धापकर्षणे
gandhāpakarṣaṇe
|
गन्धापकर्षणानि
gandhāpakarṣaṇāni
|
Vocative |
गन्धापकर्षण
gandhāpakarṣaṇa
|
गन्धापकर्षणे
gandhāpakarṣaṇe
|
गन्धापकर्षणानि
gandhāpakarṣaṇāni
|
Accusative |
गन्धापकर्षणम्
gandhāpakarṣaṇam
|
गन्धापकर्षणे
gandhāpakarṣaṇe
|
गन्धापकर्षणानि
gandhāpakarṣaṇāni
|
Instrumental |
गन्धापकर्षणेन
gandhāpakarṣaṇena
|
गन्धापकर्षणाभ्याम्
gandhāpakarṣaṇābhyām
|
गन्धापकर्षणैः
gandhāpakarṣaṇaiḥ
|
Dative |
गन्धापकर्षणाय
gandhāpakarṣaṇāya
|
गन्धापकर्षणाभ्याम्
gandhāpakarṣaṇābhyām
|
गन्धापकर्षणेभ्यः
gandhāpakarṣaṇebhyaḥ
|
Ablative |
गन्धापकर्षणात्
gandhāpakarṣaṇāt
|
गन्धापकर्षणाभ्याम्
gandhāpakarṣaṇābhyām
|
गन्धापकर्षणेभ्यः
gandhāpakarṣaṇebhyaḥ
|
Genitive |
गन्धापकर्षणस्य
gandhāpakarṣaṇasya
|
गन्धापकर्षणयोः
gandhāpakarṣaṇayoḥ
|
गन्धापकर्षणानाम्
gandhāpakarṣaṇānām
|
Locative |
गन्धापकर्षणे
gandhāpakarṣaṇe
|
गन्धापकर्षणयोः
gandhāpakarṣaṇayoḥ
|
गन्धापकर्षणेषु
gandhāpakarṣaṇeṣu
|