Sanskrit tools

Sanskrit declension


Declension of गन्धाम्ला gandhāmlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धाम्ला gandhāmlā
गन्धाम्ले gandhāmle
गन्धाम्लाः gandhāmlāḥ
Vocative गन्धाम्ले gandhāmle
गन्धाम्ले gandhāmle
गन्धाम्लाः gandhāmlāḥ
Accusative गन्धाम्लाम् gandhāmlām
गन्धाम्ले gandhāmle
गन्धाम्लाः gandhāmlāḥ
Instrumental गन्धाम्लया gandhāmlayā
गन्धाम्लाभ्याम् gandhāmlābhyām
गन्धाम्लाभिः gandhāmlābhiḥ
Dative गन्धाम्लायै gandhāmlāyai
गन्धाम्लाभ्याम् gandhāmlābhyām
गन्धाम्लाभ्यः gandhāmlābhyaḥ
Ablative गन्धाम्लायाः gandhāmlāyāḥ
गन्धाम्लाभ्याम् gandhāmlābhyām
गन्धाम्लाभ्यः gandhāmlābhyaḥ
Genitive गन्धाम्लायाः gandhāmlāyāḥ
गन्धाम्लयोः gandhāmlayoḥ
गन्धाम्लानाम् gandhāmlānām
Locative गन्धाम्लायाम् gandhāmlāyām
गन्धाम्लयोः gandhāmlayoḥ
गन्धाम्लासु gandhāmlāsu