| Singular | Dual | Plural |
Nominative |
गन्धाम्ला
gandhāmlā
|
गन्धाम्ले
gandhāmle
|
गन्धाम्लाः
gandhāmlāḥ
|
Vocative |
गन्धाम्ले
gandhāmle
|
गन्धाम्ले
gandhāmle
|
गन्धाम्लाः
gandhāmlāḥ
|
Accusative |
गन्धाम्लाम्
gandhāmlām
|
गन्धाम्ले
gandhāmle
|
गन्धाम्लाः
gandhāmlāḥ
|
Instrumental |
गन्धाम्लया
gandhāmlayā
|
गन्धाम्लाभ्याम्
gandhāmlābhyām
|
गन्धाम्लाभिः
gandhāmlābhiḥ
|
Dative |
गन्धाम्लायै
gandhāmlāyai
|
गन्धाम्लाभ्याम्
gandhāmlābhyām
|
गन्धाम्लाभ्यः
gandhāmlābhyaḥ
|
Ablative |
गन्धाम्लायाः
gandhāmlāyāḥ
|
गन्धाम्लाभ्याम्
gandhāmlābhyām
|
गन्धाम्लाभ्यः
gandhāmlābhyaḥ
|
Genitive |
गन्धाम्लायाः
gandhāmlāyāḥ
|
गन्धाम्लयोः
gandhāmlayoḥ
|
गन्धाम्लानाम्
gandhāmlānām
|
Locative |
गन्धाम्लायाम्
gandhāmlāyām
|
गन्धाम्लयोः
gandhāmlayoḥ
|
गन्धाम्लासु
gandhāmlāsu
|